________________
१. धर्मोपदेशामृतम् यत्तस्मादपि मत्युमालकलयापसाखात्याय
तत्तचित्यपद प्रति प्रतिदिन रे जीव यत्ने कुरु ॥ १४२ ॥ 148) यत् ट पहिरजनाविषु चिरं तवानुरागो ऽभवत्
भ्रान्स्या भूरि तथापि ताम्यसि ततो मुक्त्वा तदन्तर्षिश । खेतस्तत्र गुरोः प्रबोधवसतेः किंचिवदाकर्ण्यते
प्राते यत्र समस्तदुखविरमालभ्येत निर्त्य सुखम् ॥ १४ ॥ 144) किमालकोलाहलैरमलबोधसंपन्निधेः
समस्ति यदि कौतुकं किल तवारममो दर्शने । निरुत्सकलेन्द्रियो रहसि मुक्तसंगप्रहः
फियन्त्यपि दिनान्यतः स्थिरमना भवान् पश्यतु । १५४ ॥ 145) हे घेतः किमु जीव तिष्ठसि कथं चिन्तास्थित सा कुतो
रागद्वेषपशाचयोः परिचया कस्मात जातस्तव। प्रतिदिन दिन दिन प्रति । यो कुरु । अहो अन्यगतौ दूरे भास्वाम् । किंलक्षणायाम् अन्यगतौ । प्रतिक्षणं समय समय प्रति । लसत् -प्रादुर्भूतदुःखेन युक्तायाम् । देवत्वे ऽपि देवपदे ऽपि। भवतः तव शान्तिः न आस्व । किनभने देवपरे । भरिमामहिमा
आदिअष्टऋद्धिधिया कृत्वा । रम्येऽपि मनोहरे ऽपि । भो भात्मन् । यत्तस्मादपि स्वर्गादपि । मृत्युकालमा छात् अपवाद पालसे । ततः मुची मने कुरु ॥ १४२॥हे चेतः भो मनः । यत् बहिः बालादिषु । विरनिरालम् । एम् । वत्र अनादिनु भ्रान्या अनुरागः अभवत् । तथापि ततः तस्मात्कारणात् । भूरि बहुलं ताभ्यसि बेदं याति । तत् पव चेदं याति । तत् अनुराग प्रेम मुक्त्वा ! अन्तःकरणे विश प्रवेशं कुरु । तत्र अन्तःकरणे । गुरोः प्रशेधवसतेः तत् किंचित् भावार्यते । पत्र गुरुवचने प्राप्ते सति । समस्खदुःखविरमात् दुःखनाशात् निलं सुख लभ्येत ॥ १४३ ॥ माल करेला ले: किम् । यदि चेत् । किरक इति सत्ये। तवाश्मनः दर्शने । कौतुकम् अस्ति कौतुकं वर्तते। किंलक्षणस्य वात्मनः । अमलबोषसंपविधेः निर्मललामनियः। भवान् अन्तःकरणात् कियन्ति अपि दिनानि । रहसि एकान्ते पश्यतु । किंलक्षणः मवान् । निरुयसकलेन्द्रियः संबोधितनिवः। पुनः किलक्षणः भवान् । मुक्तसंगमहः रहित परिग्रहः । पुनः किलक्षणः भवान् । स्थिरमनाः ॥१४॥हेतः । किमु जीवनका तिष्ठति । चिन्तास्मिते चिन्तास्थाने विधानि । जीवः ब्रवीति । रे मनः सा चिन्ता कुतः तिष्ठति या सा चिन्ता कृतः मसाजता । रागद्वेषवशास् जाता । पुनः। तयोः रागद्वेषयोः परिचयः तव कस्मादभूत् । स परिचयः इष्टानिष्टसमागमाजातः । इति अमुना नरक, तिथंच और मनुष्य गति तो दूर रहे; किन्तु आश्चर्य तो यह है कि आणिमा आदिरूप लक्ष्मीसे रमणीय देवगतिमें भी तुझे शान्ति नहीं है। फारम कि वहांसे भी तू मृत्यु कालके द्वारा जबरन् नीचे गिराया जाता है । इसलिये तू प्रतिदिन उस नित्य पद अर्थात् अविनश्वर मोक्षके प्रति प्रयास कर ॥ १४२॥ हे चित्त ! तूने बास स्त्री आदि पदामि जो सुख देखा है उसमें तुझे प्रान्तिसे चिरकाल तक अनुराग हुआ है । फिर भी तू उससे अधिक सन्तप्त हो रहा है । इसलिये उसको छोड़कर अपने अन्तरात्मा प्रवेश कर । उसके विषयमें सम्यग्ज्ञानके आधारभूत गुरुसे ऐसा कुछ सुना जाता है कि जिसके प्राप्त होनेपर समस्त दुःखोंसे छुटकारा पाकर अविनश्वर (मोक्ष) सुख प्राप्त किया जा सकता है ॥ १४३ ।। हे जीव ! तेरे लिये यदि निर्मल ज्ञानरूप सम्पत्तिके आश्रयभूत आत्माके दर्शनमें कौतूहल है तो व्यर्थके कोलाहल (बकवाद) से क्या है अपनी समस्त इन्द्रियोंका निरोध करके तू परिग्रह-पिशाच को छोड़ दे । इससे स्थिरचित्त होकर तू कुछ दिनमें एकान्तमें उस अन्तरात्माका अवलोकन कर सकेगा ॥१४॥ यहां जीव अपने चित्तसे कुछ प्रश्न करता है और तदनुसार चित्त उनका उत्तर देता है-हे चित्र ! ऐसा संबोधन करनेपर चित कहता है कि हे जीव क्या है। इसपर जीव उससे पूछता है कि तुम कैसे स्थित हो! मैं चिन्तामें स्थित रहता है। वह चिन्ता किससे उत्पन हुई ह ! वह राग-द्वेषके वचसे उत्पन्न हुई है। उन राग-द्वेक्का