________________
३. परोक्ष-प्रकाश 'निरपेक्षा नया मिथ्या सापेक्षा वस्तु ते ऽयंकृत् ॥१०॥इति 1
५७. ततो "नयप्रमाणाभ्यां वस्तुसिद्धिः' इति सिद्धः सिद्धान्तः । पर्याप्तमाममप्रमाणम् ।
त्वानित्यत्यादीनां सर्वथैकान्तरूपाणां धर्माणा मिथ्यात्यात्तत्समुदायरूप स्याद्वादिभिरम्युपगतोऽनेकान्तोऽपि मिध्यव स्यात् । न हि विषणिकाया विषत्वे तत्समूहम्याक्षित्वं कैदिचदम्यूपगम्यते । नन्न युक्तम् मिथ्यासमूहस्य जनरनभ्युपगमान् । मिथ्यात्वं हि निरपेक्षत्वम्, तमच नास्माभिः स्वीमियते, मापेक्षाणामेव धर्माणां समूहल्यानंकान्तत्वाभ्युगगमात् । तत एव चार्थक्रियाकारित्वम्, अर्थवियाकारित्वाच्च देषां वस्तुत्यम् । कम-योगपद्याभ्यां घनेकान्न एवायंक्रिया व्याप्ता, नित्यक्षणिकायेकान्ते तदनुपपत्तेः । तथा च निरपेक्षा नया मिध्या–अर्थक्रियाकारित्वाभावादसम्यक्, प्रवस्तु इत्यर्थः 1 सापेक्षास्तु ते वस्तु-सम्यक्, अर्थक्रियाकारित्वादिति दिक् ।
१ निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृति: सापेक्षत्वमुपेक्षा, अन्यया प्रमाणनयाविशेषप्रसङ्गात् । धर्मान्तरादानोगेक्षाहानि-लक्षणस्यात् प्रमाणनय-. दुर्नयानां प्रकारान्तरासम्भवाच्च । अष्टश०का० १०८ । २ ते सापेक्षा नयाः। ३ प्रक्रियाकारिणो भवन्तीति क्रियाध्याहारः । ४ पूर्वोक्तमेवोपसहरति ततो इनि । ५ नयाब्दस्याल्पात रत्वात् 'प्रत्यासनेर्बलीयान्' इति न्या. याच्च पूर्वनिपानो बोध्यः । ६ यः खलु 'प्रमाणनयरधिगमः' इति मिलातः प्रकरणादावुपन्यस्तः म सिद्ध इति भावः । . भागमाल्यं पक्ष प्रमाणं ययेप्सितं नमाप्तम् ।