________________
१३०
न्याय-दीपिका अर्थक्रियाकारित्वासम्भवात् ।
८६. ननु प्रतिनियताभिनायगोचरतया पृथगात्मनां परस्परसाहचर्यान पेक्षायां । मिश्याभूतानामेकत्वानेकत्वादीनां2 धर्माणां साहचर्यलक्षणसमुदायोऽपि मिथ्र्यवेति चेत्, तदङ्गीकुर्महे, परस्परोपकार्योपकारकभावं बिना स्वतन्त्रतया नरपेक्ष्यापेक्षायां पटस्वभावविमुख तन्तुसमूहस्य शीतनिवारणाद्यर्थक्रियावदेकत्वानेकत्वादोनामर्थ क्रियायां सामर्थ्याभावात् कथञ्चिन्मिध्यात्वस्यापि सम्भवात् । तदुक्तमाप्तमीमांसाया स्वामिसमन्तभद्रा- : चायःमिथ्यासमूहो मिथ्या चेन्न मिथ्यकान्ततास्ति नः ।
पापेक्षयाऽपि घटादिवस्तूनां सर्वथा भेदेऽमत्त्वप्रसङ्गात् । तथा च खपुष्पवदेव तत्सर्व स्यात् । तदुक्तम्
सदात्मना च भिन्न चेत् ज्ञानं शेयात् द्विषाऽप्यसत् । शानाभावे कथं मयं बहिरन्तश्च ते विषाम् ।।
—प्राप्तमी० का ३० । १ अर्थक्रियाकारित्वं हि सतो लक्षणम् । असत्त्वे च तम्न स्वादिति भावः । २ अनेकान्ततत्वे दूषणमुद्रादयन् पर: शङ्कते नन्विति । ३ स्वोक्तमेव प्रकरगफारः श्रीमत्समन्तभनस्वामिवचनेन प्रमाणयत्ति तदुक्तमिति । ४ अस्माः कारिकाया अयमर्थः—ननु एकत्वानेकत्व-नित्य
1 म साहब नगेक्षाणां' । 2 मु 'मेकत्वादीनां' । ३ प विमुक्तसन्तु. समूहस्य', म 'विमुक्तस्य तन्तसमूहस्य :