________________
३. परोक्ष-प्रकाशः
१२६ 'अनियतानेकधर्मवद्वस्तुविषयत्वात्प्रमाणस्य, नियतकधर्मवद्वस्तुविषयत्वाच्च नयस्य । यद्येनामाईती सर्राणमुल्लध्य सर्वथकमेवाद्वितीयं नाश नेह नानास्ति निनाद. काचिदपि ! गना नेत्याग्रहः स्यात्तदेतदर्थाभासः । एतत्प्रतिपादक वचनमपि2 आगमाभासः, प्रत्यक्षेण "सत्यं भिदा तत्त्वं भिदा' [ ] इत्यादिनाऽऽगमेन च बाधितविषयत्वात् । सर्वथा भेद एव, न कथञ्चिदप्यभेद इत्यत्राप्येवमेव विज्ञेयम्', सद्रूपेणापि भेदेऽसत:
परिकल्पनीयम्, तथा चानवस्था इत्यवाह अनेकान्तोऽप्यनेकान्त इति । इदमत्राकृतम्-प्रमाणनयसाधनत्वेनानेकान्ताऽप्यनेकान्तात्मकः । प्रमाणविषयापेक्षया नेकान्तात्मकः, विवक्षितनविषयापेक्षया एकान्तात्मकः। एकान्तो द्विविधः--सम्यगेकान्त: मिध्येकान्तश्च । तत्र सापेक्षः सम्यगेकान्तः, स एव नयविषयः । अपरस्तु निरपेक्षः, स न नयविषयः, अपि तु बुनयविषयः; मिथ्याख्यत्वात् । तदुक्तम्-'निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत' इति । तथा चानकान्तग्याप्यनेकान्तात्मकत्वमविरुद्धम्, प्रमाणप्रतिपन्ने वस्तन्यनवस्थादिदोपानवकाशादिति ध्येयम् ।। १ प्रमाणनययोः को भेदः ? इत्यात प्राह अनियतेति । उक्तं च
"प्रर्थस्थानेकरूपस्प घी: प्रमाणं तदंशाधीः ।
नयो धर्मान्तरापेक्षा दुर्नयस्तन्निराकृतिः ॥' २ तस्यापि प्रत्यक्षादिना बाधितत्वाश्याभासत्वं बाध्यमिति भावः । अमर
1 द 'तत्कथंचिदपि । 2 प्राप पालप्रतिपादकमपि वचन', मम 'एनत्यतिपादकतिवचन।