________________
म्यार-दीपिका
'मद्गुरोर्वर्द्धमानेशो वर्द्धमानदयानिधेः । श्रोपावस्नेहसम्बन्धात् सिद्धयं न्यायदीपिका2 ॥२॥ इति श्रीमहलमानभट्टारकाचार्य गुरुकारुण्यसिद्धसारस्वतोदयश्रीमदभिनवधर्मभूषणाचार्यविरचितायां न्यापरीपिकायां परोक्षप्रकाशस्तृतीयः3 ॥३॥ समाप्तेयं न्यायदीपिका ।
-::
१ ग्रन्थकारा: श्रीमदभिनवधर्मभूषण यतयः प्रारब्धनिर्वहणं प्रकाशयनाहुर्मगुरोरिति । सुगममिदं पद्यम् । समाप्तमेतत्प्रकरणम् ।
जैनन्याय-प्रवेशाय शालानां हितकारकम् । दीपिकायाः प्रकाशाक्यं टिप्पणं रचितं मया ॥१॥ दिसहस्रकवर्षाब्बे हपाते विक्रमसंजके । भावस्य सितपञ्चम्यां सिद्धमेसस्सुबोधकम् ।।२।। मतिमान्धात्प्रमादावा यदत्र स्खलनं पचिन् ।
संशोम्यं तखि विनिः मन्तध्यं गुणदृष्टिभिः ।।३॥ इति श्रीमदभिनवधर्मभूषणपतिविरचिताया न्यायदीपिकाया न्यायतीर्थ जनदर्शनशारित्र-न्यायाचार्यपण्डितवरनारीलालेन रचितं प्रकाशास्यं टिप्पणं समाग्नम् ।
-::
14 'यद्गुरो पाठः । 2 पद्यमिदं म प मु प्रतिषु नोपलभ्यते 1 3 श्रा पर 'परोक्षप्रकाशस्तृतीयः' पाठो नास्ति । तत्र 'पागमप्रकाशः' इति पाठो वर्त्तते ।-सम्पा