________________
. ३. परोक्ष-प्रकाशः
१२७
नतेनैकत्वादिना समुचितं स्यादेकमवतव्यम्, स्यादनेकमवक्तव्यम, स्यादेकानेकमवक्तव्यमिति स्यात् । संघा नयविनियोगपरिपाटी सप्तमङ्गीत्युच्यते, भङ्गशब्दस्य वस्तुस्वरूपभेदवाचकत्वात् सप्तानां भङ्गानां समाहारः सप्तभङ्गीति' सिद्धेः।
८३. नन्वेकत्र वस्तुनि सप्तानां भङ्गानां कथं सम्भव: इति चेत् ; यथैकस्मिन् रूपवान् घट: रसवान् गन्धवान स्पर्शबानिति
१ मनु केयं सप्तभङ्गी इति चेन्; उच्यते; 'प्रश्नवशादेका वस्तुन्यविरोन विधिनिषेधरल्पना गप्नाङ्गो-नस्वार्थवासिक १-६ । 10 न्यायविनिश्चऽपि थीमदकलदेवष्क्तम्
द्रव्यपर्यायसामान्यविशेषविभागतः ।
स्याद्विधिनिषेधाभ्यां सप्तमङ्गी प्रवर्तते ।।४५१॥ ' धीयशोजिजयोऽप्याह-'एकत्र वस्तुन्येककधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा 15 वाक्यप्रयोगः सप्तभङ्गी । इयं च सप्तभङ्गी वस्तुनि प्रतिपर्याय सप्तत्रिधधर्माणां सम्भवात् सप्तविधसंशवोत्यापितसप्तविजिज्ञासामूलराप्तविधप्रश्नानुरोधादुपपद्यते ।'-जनतर्कभा० पृ० १६ । 'ननु एकत्राऽपि जीवादिवस्तुनि विधीयमाननिषिध्यपानानन्तधर्मसद्भावात्त कल्पनाऽनन्तभड़ी स्यान् (न तु सप्तमजी): इति चेन्न; अनन्तानामपि सप्तमङ्गीनामिष्ट- 20 त्वात, तवकल्वानेकत्वादिकल्पनयाऽपि सप्तानामेव भङ्गानामुपपत्तेः, प्रतिपाद्यपदनानां तावतामेव सम्भवान्, प्रश्नवशादेव सरतभङ्गीति नियमवचनात् । सप्तविथ एव तत्र प्रश्नः कुत इति चेत्, सप्तत्रिजिज्ञासाघटनात् । सापि सप्तविधा कृत इति नेन्, सप्तधा संयोत्पनः । सप्तर्षव संशयः कथमिति चेन्, द्विपयवस्तुघभसप्तविधत्वात ।'–प्रष्टस• पृ० 25 .१२५, १२६ । २ नेते वस्निष्ठाः सप्त धर्मा इत्यत्रोच्यते (१) मत्त्वम्,