________________
भ्याय-दीपिका
द्रव्यपर्यायरूपमेकानेकात्मकमनेकान्तं प्रमाणप्रतिपन्नमर्थ विभज्य पर्यायाथिकनयविषयस्य भेदस्योपरार्जनभावेनावस्थानमात्रमभ्यनुजानन् । स्वविषयं द्रव्यमभेदमेव व्यवहारयति, "नयान्तरविषयसापेक्षः सन्त्रयः"[ ]इत्यभिधानात् । यथा सुवर्णमानरेति । अत्र हाशिम दयापिणा सवर्णद्रव्यानयनचोदनायां काटकं कुण्डल केयूर चोपनयन्नुपनेता कृती भवति, सुवर्णरूपेण कटकादीनां भेदाभावात् । द्रव्याथिकनयमुपसजनीकृत्य प्रवर्तमानपर्यायार्थिफनयमबलम्ब्य कुण्डलमानयेत्युक्ते न कटकादौ प्रवर्तते, कटकादिपर्यायात् कुण्डलपर्यायस्य भिन्नत्वात् । ततो द्रव्याथिकनयाभिप्रायेण सुवर्ण स्यादेकमेव.। पर्यायाथिकनयाभिप्रायेण स्यादनेकमेव । नामे गोभयनयाभिप्रायेण स्यादेकमनेकं च । युगपदुभयःनयाभिप्रायेग स्यादवक्तव्यम्, बुगपत्प्राप्तेन नयद्वयेन विविक्तस्वरूपयो रेकत्वानेकत्वयोविमर्शासम्भवात् । न हि युगपदुपनतेन शब्दद्वयेन घटस्य प्रधानभूतयो रूपवत्त्वरसवत्वयोविविक्तस्वरूपयोः प्रतिपादनं शक्यम् । तदेतदवक्तव्यस्वरूपं तत्तदभिप्रायरूप.
'स द्रव्यार्थिकः पर्यायार्थिकश्च । द्रवति द्रोयति अगुवत् इति द्रव्यम्, तदेवार्थोऽस्ति यस्य सो म्याधिकः ।' लघीय. का. स्वी३०। १ उक्तं चमेवाभेवात्मके शेये भेदाभेदाभिसन्धयः । थे तेऽपेक्षानपेक्षरम्या लक्ष्यन्ते नयदुर्नयाः ॥-- लधोप०का. ३० ।
14 'मभ्यनुजानानः' । 2. मु 'कटकादिपर्यायस्य ततो भिन्ना [त्। 3 द'च' नास्ति । 4 व एवं च युगपभय'। 5 मा म मु 'का' (सत्वयो।