________________
२. पक्षि प्रकाशः
१२५ नापि सम्यग्दर्शनज्ञानचारित्राणां मोक्षकारणत्वमेव, न संसारकारणत्वमिति विपयविभागेन कारणाकारणात्मकत्वं प्रतिपाद्यते । 'सर्व वाक्यं सावधारणम् इति न्यायात । एवं प्रमाणसिद्धमने5 कान्तात्मक बस्तु।
[नयं स्त्ररूपतः प्रकारतश्च गिाय सप्तभङ्गीप्रतिपादनम्
८२. नया विभज्यन्ते। । ननु कोऽयं नयो नाम2 ? उच्यते; प्रमाणगृहीनार्थकदेशग्राही 'प्रमातुरभिप्रायविशेप:3 | "नयो ज्ञातुरभिप्रायः [लघीयका० ५२] इत्यभिधानात् । स नयः संक्षेपेण वैधा'--द्रव्यार्थिक कारः पर्यायाथिकनयश्चेति । तत्र दव्याशिकमयः
हमवत्वं प्रसाध्यागमेनापि तत्प्रसाधनार्थमा उदाहुतेति । अयं भान:'सम्यग्दर्शनज्ञानवारिपाणि मोक्षमार्गः' इत्यागमो यथा सम्यग्दर्शनादिअगाणां समुदितानां मोक्षकारणत्वं प्रतिपादयति तथा संसारकारणत्वाभावमपि । तथा चागमादपि सम्यग्दर्शनादीनां कारणाकारणात्मकत्वमनेकान्तस्वरू प्रतिपादितं बोद्धव्यम् । १ श्रुतज्ञानिनः । अभिनायो विषक्षा । २ सम्पूर्ण श्लोवारित्वत्थम्
जानं प्रमाणमात्मादेरुपायो न्यास इष्यते ।
नयो ज्ञातुरभिप्रायो मुक्तिोऽयपरिग्रहः ॥ ___३ 'नयों द्विविधः-प्रत्याश्रिकः गर्यायाथिकश्च । पर्यापाथिकनयेन पर्यायतत्वमधिगन्तव्यम् । इतरेषां नामस्थापनाद्रव्याणां द्रव्याधिकेन, सामान्यात्मकल्यात् ।'-मधिगि०१-६। यथोक्तं श्रीविद्यानन्दस्वामिभिःसंक्षेषाद् द्वौ विशेषेण द्रव्यपर्यायगोचरौ।'.-त० श्लो० पृ० २६८ । _ ----
1 द 'अव नयं विभन्नति' पाठः। 2 व 'नाम नयः। 3 मम 'नयः' इत्यधिक. पाठः ।
25
-
--