________________
१२४
न्याय-दीपिका ६८०, तर्थवाजीवस्या मृद्रव्यस्यापि मृदः पिण्डाकारस्य व्ययः, पृथुबुध्नोदराकारस्योत्पादः, मृद्रूपस्य ध्रुवत्वमिति सिद्धमुत्पादादियुक्तत्वमजीवद्रव्यस्य2 ! स्वामिसमन्तभद्राचार्याभिमतानुसारी वामनोऽपि सदुपदेशात्प्राक्तनमज्ञानस्वभावं हन्तुमुपरितनमर्थज्ञानस्वभावं स्वाकर्तुं च यः समर्थ प्रात्मा स एव शास्त्राधिकारीत्याह "न शास्त्रमसद्व्यश्वर्थवत्"[ ]इति । तदेवमनेकान्तात्मक वस्तु प्रमाणवाक्यविषयत्वादर्थत्वेनावतिष्ठते । तथा च प्रयोगः–'सर्वमनेकान्तात्मकं सत्त्वात् । यदुक्तसाध्यं न, तन्नोक्तसाधनम्, यथा गगनारविन्दमिति ।
६८१. ननु यद्यप्यरविन्दं गगने नास्त्येव तथापि सरस्यस्तीति ततो न सत्त्वरूपहेतुबळ्यावृत्तिरिति 5 चेत्; तहि तदेतदरविन्दमधिकरणविशेषापेक्षया सदसदात्मकमनेकान्तमित्यन्वयदृष्टान्तत्व' भवतंव प्रतिपादितमिति सन्तोष्टव्यमायुध्मता । 'उदाहृतवाक्ये.
भद्राचार्यः
प्रमाणगोचरौ सन्तो भेदाभेदी न संवृती। तावकन्नाविरुद्धौ ते गुणमुख्यविवक्षया ॥
___-प्राप्तमो० का ३६ । १ यदुक्तम्'त व्यपर्यायान्माऽर्थो बहिरनमश्च तत्त्वतः।' '
-लधोय० का ७ । २ अरविन्दस्येति शेषः । ३ प्रत्यक्षेणानुमानेन च वस्तुनोऽनेकान्ता1 मु तथैवाजीवद्रव्यस्यापि' २ म म मजीवस्य'। 3 मु 'भिमतमतानु'। 4 ग्राम म 'सत्वहेतु' । 5 व मु 'इति' नास्ति ।