________________
३. परोक्ष-प्रकाशः
१२३ द्रव्यस्य स्वर्गप्रापकपुण्योदये सति मनुष्यस्वभावस्य ध्ययः, दिव्य1. स्वभावस्योत्पादः, चैतन्यस्वभावस्य ध्रौव्यमिति । जीवद्रव्यस्य 'सर्वथैकरूपत्वे2 पुण्योदयवैफल्यप्रसङ्गात् । सर्वथा भेदे पुण्यवामन्यः फलबानन्य इति पुण्यसम्पादनवैयर्यप्रसङ्गात्' । उपरोपकारेऽप्यात्मसुकृतार्थ मेव प्रवर्तनात्4 तस्माज्जीवद्रव्यरूपेणाभेदो मनुष्य देवपर्यापारको भेद इति प्रतिनियालिदलविरोधी भेदाभेदी प्रामाणिकावेव।
नियमः, नासो दध्यत्लि-दधि भुंक्त । यस्य च दम्यहं भुजे इति व्रतम् नासो पोत्ति-दुग्ध भुक्ते । यस्य चागोरसमह भुजे इति व्रतम्, नासाबुभयमत्ति । कुतः ? गोरसपण तयारकत्वात् । दुग्धन्नतस्य दधिरूपेणाभावात्, दचित्रतस्य पयोमपणाभावात्, अगोरसत्रतस्य दधिदुग्धरूपेणाभावात् । तस्मात्तत्त्व बस्नु प्रयात्मवां स्थित्युत्पतिव्ययात्मकं सुघटमेतदनेकान्ते जैनमते दति ।'प्राप्तमो० ऋ० का० ६० । श्रीपण्डितप्रबरराजमल्लेनाप्युक्तम्
कश्चित्पर्यविगमव्येति वश्यं ा देति समकाले । अन्यः पर्ययभवर्षमारेण शाश्वतं द्रव्यम् ॥
-प्रध्यात्मक० २-१६ । १ पर्यायेभ्यः सर्वथाभेदे । २ मनुष्यादिपर्याय म्यो जीवन व्यस्य कथञ्चिदप्यन्वयाभात्रे कृतस्य फलाभावादकृतस्य च फल प्राप्ते: पुण्यसम्पादन व्यर्थमेव स्यात् । कृतनाशाकृताभ्यागमप्रसङ्गश्च स्यादिति भाव: । ३ . मावतृभूयमानौ भेदाभेदी मिथ्याभूतो विरुद्धौ वा। तया चोक्तं श्री
I म मु 'देव'। 2 म प 'कान्तरूपे', मु 'कान्तरूपत्वे' । । म 'कारोऽप्या', म 'कारस्याप्या' । 4 4 'प्रर्तमानात्', मु 'प्रवर्त्तमानत्वात्' । 5म 'मनुष्यपर्यायदेवपर्याय' । 6 व 'प्रतिनियम' ।