________________
१२२
न्याय-दीपिका
प्रस्तावे तयोः पृथग्निर्देशः । । तदनयोर्गुणपर्याययोः द्रव्यमाश्रयः, "गुणपर्ययवद् द्रव्यप्” [ तत्त्वार्थसू० १ ३८ ] इत्याचार्यानुशासनात्' । तदपि सस्वमेव "सत्त्वं द्रव्यम्" [ ] इत्यकलङ्कीयवचनात् 21
[सत्वं द्विधा विभज्य द्वयोरप्यनेकान्तात्मकत्वप्ररूपणम् ] १७६. 'तदपि जीवद्रव्यमजीवद्रव्यं चेति संक्षेपतो द्विविघम् । 'द्वयमप्येतदुत्पत्तिविनाशस्थितियोगि “उत्पादव्ययश्राव्ययुक्तं सत्" [ तत्वार्थमृ० ५-३० ] इति निरूपणात् । तथा हि-जीव
१ उपदेशात् । २ भगवता श्री उमास्वातिनाऽप्युक्तम्— 'सद्रव्यलक्षणम्' - तवायंसू० ५-२६ । ३ त्वमपि । ४ जीवद्रव्यमजीवद्रव्यं चापि । ५ समन्तभद्र स्वामिभिरपि तथैव प्रतिपादनात् । तथा हि
घट-मौलि सुवर्णार्थी नाशोत्पाद स्थितिष्वयम् । शोक- प्रमोद - माध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोव्रतो न दध्यति न पयोऽत्ति रधिव्रतः । अगोरसव्रतो नोभे तस्मात्तस्वं प्रयात्मकम् ॥
י
-
-- प्राप्तभी० १० का ० ५६, ६०१
इदमत्राकूतम् सर्वं हि वस्तुजातं प्रतिसमयमुत्पादव्यय प्रौव्यात्मकं ममनुभूयते । पदार्थो हि जनस्य घटविनाशे शोक, मुकुटाचिनो मुकुटत्वादेहः, सुवर्णाचिनश्च सुवर्णसत्त्वे माध्यस्थ्यं जायमानं दृश्यते । न चैत निर्हेतुकं सम्भवति तेन विज्ञायते सुवर्णादिवस्तु उत्पादादित्रयात्मकम्, तदन्तरेण शोकाद्यनुपपतेरिति । एवं यस्य पये दुग्धमेवाहं भुजे इति यतं
| द 'तनयो' | 2 था प 'इत्याकरजवचनात्', पासुन
'इत्याकरजवचनात् '
ते पाटो निक्षिप्तः । स च युक्तः प्रतिभाति । -सम्पा०