________________
३. परोक्ष-प्रकाशः
३७८, 'यावद्रव्यभाबिनः सकलपर्यायानुवतिनो गुणाः
तुल-रूप -- हविर मरम्बन्धिनो हि वस्तुस्वादयः पिण्डादिपर्यायाननुवर्तन्ते, न तु पिण्डादयः स्थासादीन् । तत! एव पर्यायाणां गुणेभ्यो भेदः'। 'यद्यपि सामान्य विशेषी पर्यायो तथापि सङ्केतग्रहणनिवन्धनत्वाच्छन्दव्यवहारविषयत्वाच्नागम?
१ गुणं लक्षयति यावदिति । २ वस्तुत्वप्नमयत्यादयः सामान्यगुणाः । रूपरसादयो विशेषगुणाः । तेषां लक्षणं तु
सर्वेष्वविशेषेण हि ये द्रव्येषु च गुणाः प्रवर्तन्ते । ते सामान्यगुणा इह यथा सदादि प्रमाणतः सिद्धम् ।। तस्मिन्नेव विवक्षितवस्तुनि मग्ना इहेवमिति चिज्जाः। जानादयो पया ते द्रव्यप्रतिनियमिता विशेषगुणाः ।।
-अध्यात्मक०२-७, ८ । ३ गुणपर्याययोः को भेदः? इत्यत्रोच्यत्ते, सहभाविनो गुणाः, क्रमभाबिनः पयाँया इति । गुणा हि द्रव्येण सह विकालावच्छेदेन वर्तन्ते, न तु पायाः, तेपा क्रमवत्तित्वादिति भावः । तथा फोक्तम्
अन्चयिनः किल नित्या गुणाश्च निर्गुणावयवा ह्यनन्तांशाः । एमाश्रया विमाशप्रादुर्भावाः स्वशक्तिभिः शश्यन् ।। व्यतिरेकिगो ह्यनित्यास्तत्काले द्रव्यतन्मयाश्चापि । ते पर्षापा द्विविधा द्रव्यावस्थाविशेषधांशाः ।।
--अध्यात्मक० २-६, ६ । ४ ननु सामान्यविशेषावपि पर्यायावेव, तत्कश्रमत्र तयोः पर्यायेभ्यः पृथग निर्देश इत्यत प्राह यद्यपोति । सामान्यविधी सपि पर्यायावेव सथाप्याऽऽगमप्रकरणानुरोधात्तयोः पृथनिर्देशकर्तव्यस्यावश्यकत्वादिनि ।
1 द 'मत' । 2 मु 'निबन्धनस्य शब्दव्यवहारविपयत्वादागम'।