________________
३. परोक्ष-प्रकाशः
न याति न च तत्रास्ते न पश्चादस्ति 'नांशचत् । । 'जहाति पूर्व नाधारमहो ' व्यसनसन्ततिः ॥ [
६
1
इति दिग्नागदर्शित 2 दूषणगणप्रसरप्रसङ्गात्' । पृथुबुध्नोदराकारादिदर्शनानन्तरमेव 'घटोऽयं घटोऽयं गौरयं गौरयम्'
११६
निरंशत्वेनास्यांशवत्तया प्रवृत्त्यसम्भवात् । सांशत्वे चास्य व्यक्तिवदनित्य
प्रसङ्गः । वायकुमु० पृ० २८७, २८८ । 'क्वचिदेकत्र नित्यात्मन्याश्रये सर्वात्मना वृत्तं सामान्यं समवायश्च तावत् उत्पित्सुप्रवेशे प्राग्नासीवनाश्रितप्रसङ्गात्, नान्यतो याति सर्वात्मना पूर्वाधारपरित्यागादन्यथा तदभाव5. पङ्गात् नाप्येकदेशेन सांगत्वाभावात्, स्वयमेव परचायति स्वप्रत्ययबारित्वात् श्राश्रयविनाशे च न नश्यति नित्यत्वात् प्रत्येकं परिसमाप्तं व्याहतमेतत् । - अध्टस. १. २१६ । एतदुक्तानेव दोषान् दिग्नागोक्तकारिकया मूले दीपिकाकारों दर्शयति न यातीति ।
·
,
"
१ गोत्वादिसामान्यं हि व्यक्त्यन्तरं न गच्छति निष्क्रियत्वोपगमात् । २ व्यक्तिदेशं यत्र गोपिण्ड उत्पद्यने तत्र न गोपिण्डोत्पादात्पूर्य विद्यते, देशस्यापि तस्य गोल्यापत्तेः । ३ न वा गोपिण्डोत्पादानन्तरं तेन सहोत्पद्यते, तस्य नित्यत्वाभ्युपगमात् । ग्रन्यथाऽनित्यत्वानुषङ्गात् । ४ न चांशसहित निरंगत्व प्रतिज्ञानात्, अन्यथा सांगत्यप्रसङ्गात् । ५ न च प्राक्तनमाधार गोपिण्डं त्यजति तस्यागोत्वापत्तेः । ६ तदेवं गोत्वादिसामान्यस्य नित्यकसर्वगतत्वाभ्युपगमे एतं पणनं परिमुच्यते सोध्यं योगः । ग्रहो आश्चर्यं कष्टं वा एतेषामपरिहार्ये व्यसनसन्ततिः दूषण परम्परा, वृधा स्थितिरितियावत् । ७ कारिथं धर्मकीर्तिविरचिते प्रमाणवासिकेऽपि (१-१५३ ) मूलरूपेणोपलभ्यते । परमत्र ग्रन्थकृता नामोल्लेख पुरस्सर दिग्नागस्योक्ता । ततः सम्भवति दिग्नागस्यैव कस्यचिद् ग्रन्थस्येयं कारिका स्यादिति । ८ दिग्नागे1 प 'नाशवत्' । 2 मु 'दुषित' ।