________________
११६
न्याय-दीपिका
[ अर्थस्य लक्षणम् ] ७६. 'अथ कोऽयमर्थो नाम ? उच्यते; अर्थोऽनेकान्तः । अर्थ इति लक्ष्यनिर्देशः, अभिषेय इति यावत् । अनेकान्त इति
नय शुक्ला दण्डनेति ।'-तर्कसं० पृ० १२२ । 'प्रथात्र प्रसङ्गात्मीमांसकवाक्यलक्षणमर्थद्वारेण प्रदर्शयितुमान
साकाझावयव भेदे परानाकालशम्बकम् । कर्मप्रधान पुणवदेकार्थ वास्यमिष्यते ॥ वाक्यप० २-४ । मिषः साकाङ्क्षाशम्दस्थ व्यूहो वाक्यं चतुर्विधम् । सुप्तिसत्रयो नयमतिव्याप्यावियोषतः ।।
यादृशशब्दानां यादृशार्थविषयताकान्वयबोधं प्रत्यनुकूला परस्पराकाङ्क्षा तादृशशब्दस्तोम एष तथाविधार्थे वाक्यम्।'-शब्दश० श्लो.१३ ।
'वाक्यं स्यायोग्यताकासासक्तियुक्तः पदोच्चयः।-साहि०व० २-१ । "पदानामभिषित्सार्थग्रन्थनाकारः सन्दर्भो वाक्यम् ।'-काव्यमो० पृ० २२ । प्रन्यदपि वाक्यलक्षणं कश्चिदुक्तम्
माल्यातशब्दः (१) सङ्घातो(२) जाति: सातवत्तिनी (३)। एकोऽमवयवः शब्दः (४) कमो(१) बुरा अनुसंहती (६,७) ॥ पदमाद्यं (4) पदं चान्त्य (६) पदं सापेक्षमित्यापि(१०)। वापयं प्रति मतिमिन्ना बाषा न्यायवेदिनाम् ।।
-वाक्यप० २-१, २। तत्र पूर्वोक्तमेव 'पदानां परस्परापेक्षाणां निरपेक्ष: समुदायो वाक्यम् इति वाक्यलक्षणं समीचीनम् । अन्येषां तु सदोषत्लादिति प्रतिपत्तव्यम् ।
४ न्यायदीपिकायाम् । १ अर्थरय स्वाप प्रतिपादयितुमाह प्रथेति ।