________________
११५
परोक्ष-प्रकाशः सुगताबोनामाप्ताभासत्वमाप्तमीमांसाविवरण'श्रीमवाचार्यपादै'रिति विरम्यते । वाक्यं तु 'तन्त्रान्तरंसिमिति नेह लक्ष्यते ।
१ अष्टशत्याम् । २ थीमजूट्टाकलकुवः। आप्तमीमांसालङ्कारे (मष्टसहस्रघां) च श्रीविद्यानन्दस्वामिभिरित्यपि बोध्यम् । ३ तदित्यम्'पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम् । -प्रष्टश अस० पृ० २८५ । 'वर्णानामन्योन्यापेक्षाणां निरपेक्षः समुदायः पदम् । पदानां तु परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम् । -न्यायकुमु० पृ० ४३७ । प्रमेयक- पृ० ४५८ । 'यस्य प्रतिपत्तुर्यावत्सु परस्परापेशेषु पदेषु समुदितेषु निराकाक्षत्वं तस्य तावत्सु वाक्यत्व सिद्धिरिति प्रतिपत्तव्यम् ।'प्रमेयक पृ० ४५८ । 'वाक्यं विशिष्टपदसमुदायः । यदाह
पाना संह तिर्वाक्यं सापेक्षाणां परस्परम् । साल्पताः कल्पनास्तत्र पश्चात्सन्तु यथायथम् ॥'
न्यायाव० टी० टि० पू० । 'वर्णानामन्योन्यापेक्षाणां संहतिः पदम्, पदानां तु धाक्यमिति ।प्रमागनयत० ४-१०।
परस्तु वाक्पलक्षमित्थमभिमतम्-'पाख्यातं साव्ययं सकारक स-कारक-विशेषणं वाक्यसंजं भवतीति वक्तव्यम्, अपर पाह–पाल्पातं सविशेषणमित्येव । सर्वाणि छतानि विशेषणानि ! एकतिङ्, एकति वाक्यसंश भवतीति वक्तव्यम् ।' पात० महाभा० २-१-१ । 'तिङ्-सुबन्त. घपो वाक्यं क्रिया वा कारकान्विता ।'-अमरको० । 'पूर्वपदस्मृत्यपेक्षोछन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुवाक्यम् ।-न्यायमा पृ० १६ । 'यानद्भिः पदरधारिसमाप्तिः तदेक वाक्यम् ।'-वारन्याय० पृ० १०८ । 'पदसमूहो वावयम् । -न्यासमा पृ० ६३७ ! न्यायवा० ता. पृ० ४३४ । 'नाक्यं पदगमुहः, यथा—गामा