________________
११४
न्याय-दीपिका प्रत उक्तं प्रत्यक्षेति । प्रत्यक्षप्रमितसकलार्थ इत्येतावत्युच्यमाना 'सिव्वतिव्याप्तिः । अत उक्तं परमेत्यादि2 । परमाहित3 निःश्रेयसम्, तदुपदेश एवाहंतःप्रामुख्येन प्रवृत्तिः । 'अन्यत्र तु प्रश्नानुरोपादुपसर्जनत्वेनेति भाव: । नवंविधः सिद्धपरमेष्ठी, तस्यानुपदेशकत्वात् । ततोऽनेन विशेषणेन तत्र नातिव्याप्तिः । आमासद्भावे . प्रमाणमुपन्यस्तम् । नयापिकाद्यभिमतानामाप्ताभासानामसर्वज्ञ. त्वात्प्रत्यक्षप्रमितेत्यादिविशेषणेनव निरास:।
६७५. ननु नैयायिकाभिमत प्राप्तः कथं न सर्वज्ञः इति चेत्; उच्यते; तस्य 'ज्ञानस्यास्वप्रकाशकत्वादेकत्वाच्च विशेषणभूतं स्वकीयं ज्ञानमेव न जानातीति तद्विशिष्टमात्मानं 'सर्वज्ञोऽहम्' इति कथं जानीयात् ? एवमनात्मज्ञोऽयमसर्वज्ञ एव । प्रपञ्चितंच
१ अशरीरिणो मुक्तात्मानः सिद्धा: सिद्धपरमेष्टिन इत्युच्यन्ते । उक्त च'गिकम्मा अढगुणा किसूणा परमवेहवो सिद्धा।
सोयागठिबा जिम्मा उप्पाव-अमेहि संजुता ॥ तव्यसं० १४ । २ निःश्रेयसातिरिक्त विषमे । ३ अमुख्येन, गौणरूपेणेत्यर्थः । ४ द्वितीयप्रकाशे । ५. व्यावृत्तिः, ततो न तत्राप्यतिय्याप्तिरिति भावः । ६ नमायिका हि ज्ञानं ज्ञानान्तरवेचं मन्यन्ते । ततो तेराप्तत्वेनाभिमतो महेश्वरः स्वज्ञानस्याप्रवेदनातद्विशिष्टस्यात्मनोऽप्यज्ञानान्न सर्वज्ञ इति भावः।
1 व 'इत्युच्यमाने' मु 'इत्येतावदुच्यमाने' | 2 व 'परमेति'। 3 मु परमं हितं' 4 म 'सम्भवति' इत्यधिकः पाठः ।