________________
३, परोक्ष-प्रकाशः इत्यभियुक्तवचनात् । तत प्राप्तवाक्यनिबन्धनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव । यथा-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग:" [तत्त्वार्थसू० १-१] इत्यादिवाक्यार्थज्ञानम् । सम्यगदर्शनादीनि1 मोक्षस्य सकलकर्मक्षयस्य मार्ग उपायः, न तु मार्गाः । ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणां समुदितानामेव मार्गत्वम्, न तु प्रत्येकमित्ययमर्थो मार्ग इत्येकवचनप्रयोगतात्पर्य2 सिद्धः । अयमेव वाक्यार्थः । अथवा प्रमाणगामा पेशणदिनिलिः प्रमितिः।
[प्राप्तस्य लक्षणम्] । ७४. 'कः पुनरयमाप्तः इति चेत् ; उच्यते; प्राप्तः प्रत्यक्षप्रमितसकलार्थत्वे सति परमहितोपदेशकः । प्रमितेत्यादावेवोच्यमाने श्रुतकेवलिष्वतिव्याप्तिः, तेषाभागमप्रमितसकलार्थत्वात्। वाक्यजन्येषु गुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिजानेष्वतिध्याप्तिः, अत उक्तमाप्तेति । प्राप्तवाक्यनिबन्धनज्ञानमित्युच्यमानश्याप्तवाक्यकर्मके (कारणे) श्रावणप्रत्यक्षेतिव्याप्तिरत उक्तमति । प्रर्यस्तात्पर्यरूदः, प्रयोजनारूढ पति यावत् । तात्पर्यमेव वचसीत्यभियुक्तवचनात् वचसा प्रयोजनस्य प्रतिपादकत्वात्।'-प्रमेयक टि• पृ०३६१ प्रमेयर० टि० पृ० १२४ ॥
१ प्राप्तस्य स्वरूप जिज्ञासमानः परः पृच्छति कः पुनरयमाप्त इति । २ 'तत्राप्तिः साक्षात्करणादिगुण: "सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः" इत्यादिना साधितः'।-प्रष्टश प्रष्टस• पृ०२३६ । तमा विशिष्टो यो:सावाप्त इति भावः । ३ श्रुतोवलिनो हि श्रुतेन सकलार्यान् प्रतिपद्यन्ते ।
मुप 'दीन्यनेकानि', म 'दीन्येतानि'। 2 मु 'प्रयोगस्तात्पर्य । 3 म 'साध्यसंग यानिनिवृनिः' ।