________________
३. परोक्ष-प्रकाश:
श्रयः । प्रपञ्चितमेतदुपाधिनिराकरणं कारुण्यकलिकायामिति विरम्यते।
लपनतिगमनयोस्तदाभासयोश्च लक्षणकयनम ७२. साधनवत्तया पक्षस्य दृष्टान्तसाम्यकथनमुपनयः-तथा चार्य धूमवानिति । साधनानुवादपुरस्सरं साध्यनियमवचनं निग
प्रतियोगित्वं साध्यश्यापकरवं । साधनवन्निष्ठात्यन्ताभावप्रतियोगिस्वं साधनाऽव्यापकत्वम् । यथा-'पर्वतो धूमवान् बलिमत्त्वात्' इत्यत्राऽन्धनसंयोग उपाधिः । तथा हि-'यत्र घूमस्तत्राऽऽन्धनसंयोगः' इति साध्यय्यापकत्वम्, 'यत्र वह्निस्तत्राऽऽन्धनसंयोगो नास्ति' प्रयोगोलके प्रान्धनसंयोगाभावादिति साधनाऽव्यापकत्वम् । एवं साध्यव्यापकत्वे सति साधनाऽव्यापकत्वादान्धनसंयोग उपाधिः।-तकंसं० पृ. ११४ । 'उपाधिश्चसुविधः केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनाबख्छिन्नसाध्यब्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । प्राय:भाधनसंयोगः । द्वितीयो यथा-'वायुः प्रत्यक्ष: प्रत्यक्षस्पनियत्वात्' इत्यत्र बहिर्दव्यत्वावच्छिन्न प्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम् । तृतीयो यया .-'प्रागभावो विनाशी जन्यत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यवत्यापक भावरकम् । चतुर्थस्तु 'प्रागभावो विनाशी प्रमेयत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वरयापकं भावत्वम् ।'-तकनी० पृ० ११४-११६ ।
१ व्याप्तिलक्षणस्योपाधिगर्भवादुपाधिलक्षणस्य च व्याप्तिघटितस्वात् । तथा च व्याप्तिग्रहे सति उपाधिग्रहः स्यात् उपाधिग्रहे ष सति व्याप्तिग्रहः स्यादित्मेवमन्योन्याश्रयः । यथा चोक्सम्-नाप्यनोपाधिक: सम्बन्धः, उपाधेरेव दुर्वचत्वात् । सुबचत्वेऽपि दुर्गहत्वात्, सुग्रहत्वेऽप्यन्मोन्याश्रयात् । साध्यव्यापकत्वे सति साघनाध्यापकत्वादेर्याप्तिाहाघीनग्रहत्वात् ।'-वैशेषिकसूत्रोप० पृ० ६० ।