________________
न्याय-दीपिका
निश्चीयत' इति सन्दिग्धासिद्धः । मैत्रीतनयत्वं तु श्रकारणत्वादेव । श्यामत्वं कार्यं न गमयेदिति :
-
१ ७१. 'केचित् 2 "निरुपाधिकः सम्बन्धो व्याप्तिः "" ] इत्यभिवाय "साधनाव्यापकत्वे सति साध्यसमव्याप्तिरूपाधिः" [ ] इत्यभिदधते । सोऽयमन्योन्या
E
१ श्यामत्वसामग्रयन्तर्गतविशिष्टनाम कम दिरतीन्द्रियत्वान्निश्चयासम्भवात् । २ मैत्रीतनयत्वस्य व्यामत्वं प्रति कारणत्वाभावादेव । ३ ननु नाकरणत्यान्मैत्रीतनयत्वं श्यामत्वं प्रत्यगमकम् अपि तु व्याप्यभावात् । व्याप्तिहि निरुपाधिकः सम्बन्धः । स चात्र नास्त्येव, शाकपाकजत्वोपाविसस्थेन मंत्रीतनयत्वस्य निरुपाधिकत्वासम्भवादिति केषाञ्चिदाशयं प्रदर्शयन्नाह केचिदिति । केचित् नयामिकादय इत्यर्थः । ४ 'ननु कोऽयं प्रतिबन्धो नाम ? प्रनोपाधिकः सम्बन्ध इति ब्रूमः । - किरणावली पृ० २६७ । अनौपाचिकः सम्बन्धो व्याप्तिः । धनोपाधिकत्वं तु यावत्स्वच्यभिचारिव्यभिचारिसाध्य सामानाधिकरण्यम्, यावत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगिप्रतियोगिकात्यन्ताभावसमानाधिकरणसाध्य सामानाधिकरण्यं वा । यावत्साधनाव्यापकाव्याप्यसाध्यसामानाधिकरण्यमिति निरुक्तिद्वयार्थः । - देशेषिकसूत्रोपस्कार पृ० ६२ । ५ 'साधने सोपाकिः साध्ये निरुपाधिरेवोपाषिस्वेन निश्वेयः । x x x उपाधिलक्षणं तु साध्यव्यापकत्वे सति सरधनाभ्यापत्यमित्युक्तमेव । --किरणावली पृ० ३००, ३०१ । 'नन्वनोपाधिकत्वमुपाधिविरहः, उपाधिरेव दुष्परिकलनीय इति चेन्न साध्यव्यापकत्वे सति साधनाव्यापकत्वस्योपाधित्वात् । तदुक्तम्- साधने सोपाधि: साध्ये निरुपाधिरपाथिः । - वैशेषिकसूत्रोपस्कार पृ० १३ | 'साध्यव्यापकरवे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणा इत्यन्ताभावा
1 म 'अकारणादेव' | 2 मु कश्चित् । 3मु 'अभितं ।