________________
१०७
३. परोक्ष-प्रकाशः मग्निव्यर्थोप्नोति, यत्र धूमो वर्तते तत्र नियमेनाग्निवर्तते इति, यावत्सवंत्र धूमवात नियमेनाग्निदर्शनात् । धूमस्तु न तथाऽग्नि व्याप्नोति, तस्याङ्गारावस्थस्य घूमं विनापि वर्तनात्।। यत्राग्नि. वर्तते तत्र नियमेन घूमो2 वर्त्तते इत्यसम्भवात्।
६६८, 'नन्वाट्रॅन्धनमग्नि ब्याप्नोत्येव धूम इति चेत् ; 'प्रोमिति झूमहे । यत्र यत्राविच्छिन्नमूलो3 धूमस्तत्र तत्राग्निरिति यथा, तथैव यत्र यत्राऽन्धनोऽग्निः तत्र तत्र धूम इत्यपि सम्भवात् । वह्निमात्रस्य' तु धूमविशेष प्रति व्यापकत्वमेव,
व्यापकेनैव सहोपलब्धेः, व्यापकस्य तु व्याप्याभावेऽपलब्धेरिति भावः । इदं च चौद्धविदुषाऽचंटेनापि हेतुविन्दुटीकायां निहंगितम् । व्याप्मव्यापकमधिकृत्यात्र श्लोक: ;
व्यापकं तदतन्निष्ठं व्याप्यं सन्निष्ठमेव च । साष्पं व्यापकमित्याः साधन व्याप्यमुख्यते ॥'
प्रमाणमी० दि• पृ० ३७ । १ अथ नायं नियमः यत् 'अग्निरेव श्रमं व्याप्नोति, न धूमोऽग्निम्' इति, धूमस्याऽप्याऽऽर्दैन्धनाग्निव्यापकत्वदर्शनात् 'यत्राऽन्धनोऽग्निवत्तंते तत्र नियमेन घूमो वर्त्तते' इति, यायत्सर्वयाऽऽन्धनवति घूमोपलब्धेः, तथा चाग्नेरपि धूमवद्वयाप्यत्वम्, ततश्च तस्यागि गमकर्व स्वीकार्यमित्याशयेन शकते नन्विति । २ समाधत्ते प्रोमिति । घान्धनस्याग्नघूमच्याप्यत्वेऽपि वह्निसामान्यस्य तु व्यापकत्वमेव । ततो नोक्तदोप इति भावः । ३ वह्निसामान्यस्य । ४ न व्याप्यत्वमित्यर्थः ।
या वर्तमानात्', म म 'वर्तमानत्वात्' 2 मा म म 'तत्र धूमोऽपि नियमेन' । 3 द 'यत्र यत्रानवच्छिन्नमूली' । 4 द 'तथा' ।