________________
१०६
न्याय-दीपिका
योऽग्निमान्। स स घूमवान्, यथा महानस इति2, यत्र पर घूमो नास्ति तत्र तत्राऽग्निर्नास्ति, यथा महारुद इति च व्याप्यव्यापकयोपरीत्येन कथनम् ।
६७. ननु किमिदं व्याप्यं व्यापकं नाम इति चेत्ः उच्यते; साहचर्यनियमरूपां' व्याप्तिक्रियां प्रति यत्कर्म तद्वयाप्यम्, विपूर्वादापेः कर्मणि ण्यविधानावयाप्यमिति सिद्धत्वात् । तत्तु व्याप्यं धूमादि । एतामेव व्याप्तिक्रियां प्रति यत्कर्तृ तद्वघापकम्, ध्यापेः कर्तरि पवुलि4 सति व्यापकमिति सिद्धेः । एवं सति धूम
१ 'यत्र यत्र धूमस्तत्र तत्र वहिरिति साहधर्यनियमो व्याप्तिः' --सर्कसं० पृ० ६१ । २ अत्रेदं वोध्यम्साहनयनियमरूपां व्याप्तिमाश्रित्य व्याप्यव्यापकयोव्युत्पत्तिमुखेन लक्षणं प्रदर्शयता ग्रन्थकता च्याप्तेरुभयधर्मत्वं प्रकटितम् । प्रमाणमीमांसाकृताऽपि तथंवोक्तम्—'त्र्याप्तिः' इति यो व्याप्नोति यश्च व्याप्यते तयोरुभयोधम: । तत्र यदा व्यापकषर्मतया विवक्ष्यते तदा ध्यापकस्य गम्यस्य व्याप्ये धर्म सति, यत्र धर्मिणि ब्याप्यमस्ति तत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः । ततश्च व्याप्यभावापेक्षा व्याप्यस्यैव व्याप्तताप्रतीतिः । 'यदा तु व्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा व्याप्पस्य वा गमकस्य तत्रच व्यापके गम्ये सति यत्र धर्मिणि व्यापको. ऽस्ति तत्रैव भावः, न तदभावेऽपि व्याप्तिरिति ।-प्रमाणमी०पू. ३८ । इत्थं च व्याप्तेयायव्यापकोभयधर्मत्वेऽपि ध्याप्पस्यैव धूमादेर्गमकत्वम्, व्यापकस्यैव च बलमादेर्गम्यत्वम्, विशिष्टव्याप्तिसद्भावात् । व्याप्यस्य
प्रा म मु प 'वह्निमान्' । मग्रेतनव्याप्तिस्थाग्निशब्दप्रयोगापेक्षया प्रतेरेव 'अग्निमान्' पाठो मूले निक्षिप्तः । 2 व 'इत्यादि । 3 मम प 'एनामेव' । 4 म 'वो', र 'दुण्णि' ।