________________
३. परोक्ष-प्रकाशः
१०५
नयोर्भावरूपान्वयसम्प्रतिपत्तिसम्भवात् । हूदादिस्तु व्यतिरेकदष्टान्तः, अप माध्यमामानयोग्भावरूपव्यतिरेकसम्प्रतिपत्तिसम्भवात् । दृष्टान्तौ चैती, दृष्टावन्तौ धमों साध्यसाधनरूपी यत्र स दृष्टान्त इत्यर्थानुवृत्तेः ।
६६५. उक्तलक्षणस्य दृष्टान्तस्य यत्सम्यवचनं तदुदाहरणम् । न च वचनमात्रमयं दृष्टान्त इति । किन्तु दृष्टान्तत्वेन वचनम् । तद्यथा-यो यो धूमवानसावसावग्निमान्, यथा महानस इति । यत्राग्निास्ति तत्र धूमोऽपि नास्ति, यथा महाह्रद इति च । एवंविधेनैव वचनेन दृष्टान्तस्य दृष्टान्सत्वेन प्रतिपादनसम्भवात् ।
[उदाहरणप्रसङ्गादुदाहरणाभासस्य कथनम्] ६६६. उदाहरणलक्षणरहित उदाहरणवदवभासमान उदाहरणाभास: । उदाहरणलक्षणराहित्य! द्वेषा सम्भवति, दृष्टान्तस्यासभ्यग्वचनेनादृष्टान्तस्य सभ्यग्वचनेन वा । तत्राधं यथा, यो यत्र हेतोः सपक्ष एवास्तित्वं स्याप्यते । तद्यथा-यत्कृतकं तदनित्यं दृष्टम्, यथा घटादिरिति ।'–ग्यायप्र० पृ० १,२ । यत्र प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोरस्तित्वं स्याप्यते स साधर्म्यदृष्टान्तः ।'म्यापलिका पृ० ११ ।
१ 'साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्त:'परीक्षा० ३-४६ । 'यत्र साध्याभावप्रयुक्तो हेयभावः ख्याप्यते स वैधर्मदृष्टान्त'-न्यायकलिका पृ० ११ । "वैधयेणापि, यत्र साध्याभावे हेतोरभाव एव कथ्यते । तद्यथा-यन्नित्यं तदकृतक दृष्टम्, यथाऽऽकापामिति ।-न्यायप्र० पृ. २ । . 1 मम 'च' अधिकः ।