________________
३. परोक्ष-प्रकार: द्रव्यत्वहेतुः । कश्चित्पुनरनुमानवामितभिषयः, यथा-प्रारिमाणी शब्दः कृतकत्वादिति । अत्र परिणामी शब्दः प्रमेयत्वादित्यनुमानेन बाधितविषयत्वम् । कश्चिदागमबाधितविषयः, यथाप्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्यादधर्मवदिति । अत्र धर्मः सुखप्रद इत्यागमस्तेन बाधितविषयत्वं हेतोः। कश्चित्स्वबचनबाधितविषयः, यथा-मे माता बन्ध्या पुरुषसंयोगेऽप्यगर्भवात्प्रसिद्धवन्ध्यावत् । एवमादयोऽप्यकिञ्चित्कर विशेषा: स्वयमूह्याः' । तदेवं हेतुप्रसङ्गाद्धत्वाभासा 'प्रवभासित्ताः ।
[उदाहरणस्य निरूपणम् ६६४. ननु व्युत्पन्नं प्रति यद्यपि प्रतिज्ञाहेतुभ्यामेव पर्याप्त ___ तथापि बालबोधार्थ । मुदाहरणादिकमध्यभ्युपगतरमाचा:'। उदा
१ एतत्सर्वमभिप्रेत्य सूत्रमाहुः-'मिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरफिञ्चित्कर:'-परीक्षा० ६-३५ । २ चिन्तनीयाः । ३ प्रकाशिता निरूपिता इत्यर्थः । ४ तथा हि-'प्रतिपाद्यानुरोधेन प्रयोगोपगमात् । यथैव हि कस्यचित्प्रतिबोध्यस्यानरोधेन साधनवाक्ये सन्धाऽभिधीयते (तथा) दृष्टान्तादिकमपि — पत्रपरी० पृ० ३ । कुमारनन्दिभट्टारफेरप्युक्तम्---
प्रतिपाद्यानुरोधेन प्रयोगेषु पुनर्यथा। प्रतिक्षा प्रोभ्यते तास्तथोदाहरणादिकम् ।। पत्रपरी. पृ. ३ उद्धृतम् ।
श्रीमाणिक्यनराशायाह 'बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासी, न वादेऽनुपयोगान ।' परीक्षा० ३-४६ । श्रीपशोबिजयसरिणाऽयुक्तम्
। द 'योयनार्थ'। म 'मम्युपगन्तत्य', न 'मभ्युनगत' ।