________________
३. परोक्ष-प्रकाशः
६१. साध्यविपरीतव्याप्तो हेतु । विरुद्धः । यथाऽपरिणामी
परिणामित्वविरोधिना परि
शब्दः कृतकत्वादिति । कृतकत्वं
१०१
णामित्वेन व्याप्तम् ।
६२. पक्षसपक्ष विपक्षवृतिरनैकान्तिकः । स द्विविध:निश्चित विपक्षवृत्तिकः शङ्कितविपक्षवृत्तिकश्च । तत्राद्यो यथा, धूभवानयं प्रदेशोऽग्निमत्त्वादिति । श्राग्निमत्त्वं पक्षीकृते सन्दिमानधूमे पुरोवर्तिनि प्रदेशे वर्त्तते, सपक्षे धूमवति महानसे च2 वर्तते, विपक्षे घूमरहितत्वेन निश्चितेऽङ्गारावस्थापश्नाग्निमति प्रदेश वर्त्तते इति निश्चयान्निश्चित विपक्ष वृत्तिकः । द्वितीयो यथा
1
मुग्धबुद्धि प्रत्यग्निरन घूमात्' इति । तस्य वाष्पादिभावेन भूतसङ्घाते सन्देहात् परीक्षा० ६-२६ ।
१ 'साध्याभावव्याप्ती हेतुविरुद्धः । यथा - शब्दो नित्यः कृतकस्बादिति । कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम्सर्कसं० पृ० ११२ विपरीत निश्चिताविनाभावो विरुद्धोऽरिणामी शब्दः कृतकत्वात्'–परीक्षा० ६ २६ । २ यः स्वोत्सी परव्यापारमपे
सकृनक उच्यते । शब्दोऽपि साल्वादिपरिस्पन्दव्यापारमपेश्य जन्यते । अतस्तस्य कृतकत्वं सुब्यक्तमेव । यच्च कृतकं सरगरिणामि दृष्टं यथा घटपटादि तथा चात्र कृतकत्वं साध्यभूतापरिणामित्वविपरीतेन परिणा मित्वेन सह् व्याप्तत्वाद्विरुद्धमिति भावः । ३ 'विपक्षेऽप्यविरुद्धवृतिरनेकान्तिक: ' -- परीक्षा० ६-३० । ४ उदाहरणान्तरम् - निश्चितवृत्तिरनित्यः शब्द: प्रमेयत्वात् घटवत् - - परीक्षा० ६ ३१ । 'आकाशे नित्येऽप्यस्य निश्चयात् परीक्षा ६-३२ ।
1 प म सु 'हेतुः' नास्ति ।
2 व 'च' नास्ति ।