________________
३. परोक्ष प्रकाश ५८. सिन्धर पोऽपित के ... विधिशावल, नि. षेधसाधकश्चेति। तत्राद्यो यथा, अस्त्यत्र प्राणिनि सम्यक्त्वं विपरीताभिनिवेशाभावात् । अत्र विपरीताभिनिवेशाभावः प्रतिषेधरूपः सम्यक्त्वसद्भाव साधयतीति प्रतिषेधरूपो विधिसाधको हेतुः ।
६. ५६. 'द्वितीयो यथा, नास्त्यत्र' धूमोऽग्न्यनुपलब्धेरित्य आग्न्यभावः प्रतिषेधरूपो धूमाभावं प्रतिषेधरूपमेव साधयतीति प्रतिषेधरूपः प्रतिषेधसाधको हेतुः । तदेवं विधिप्रतिषेधरूपतया द्विविधस्य हेतोः 'कतिचिदवान्तरभेदा उदाहृताः । विस्तरतस्तु परीक्षामुखतः प्रतिपत्तव्या:2 । इत्थमुक्तलक्षणा" एव3 हेतवः साध्यं गमयन्ति । "नान्ये, हेत्वाभासत्वात् ।
[हेत्वाभासानां चातुविध्यमुक्त्वा तेषां निरूपणम्] ६०. "के ते हेत्वाभासा: इति चेत् ; उच्यते; हेतुलक्षण१ हेतोदितीयभेदं प्रदर्शयति प्रतिषति । २ विधि सद्भावं साधयतीति विधिसाधकः । ३ प्रतिषेधमभावं साधयतीति प्रतिषेधसापकः । ४ सम्यक्त्वस्य विपरीतं मिथ्यात्वं तस्याभिनिवेशो मिथ्यकान्ताग्रहस्तदसस्वात् । मिथ्यात्वाभिनिवेशाभावो हि नियमेन जीवे सम्यक्त्वास्तित्वं साधपति, इति भावः । ५ प्रतिषेधसाधको हेतुः । ६ अस्मिन्प्रदेशे । ७ कतिपयाः प्रभेदाः । + उदाहरणद्वारा प्रदर्शिताः । ६ अत्र परीक्षामुखस्य ३-५६ सूत्रमारम्प ३-६२ पर्यन्तसूत्राणि द्रष्टव्यानि । १० अन्यथानुपपरस्वविशिष्टाः । ११ अन्यथानुपपत्तिविरहिताः । १२ हेत्वाभासान प्रदर्शयति के से, इति ।
1 म 'प्रतिषेधरूप:'। 24 प्रतो 'प्रतिज्ञातव्याः' इति पाठ: 3 मप मा म प्रतिषु 'एव' पाठो नास्ति ।