________________
न्याय-दीपिका
५५. एतेषूदाहरणेषु भावरूपानेवाग्न्यादीन् साधयन्तो धमादयो हेतवो भावरूपा एवेति विधिसाधक-विधिरूप: एता एवा विरुद्धोपलब्धय इत्युच्यन्ते । एवं विधिरूपस्य हेतोविषिसाधकाख्य प्रायो भेद उदाहृतः ।
५६. द्वितीयस्तु निषेधसाधकाख्यः, विरुखोपलब्धिरिति तस्यैव नामान्तरम् । स यपा-नास्य मिथ्यात्वम्, आस्तिक्यान्यथानुपपत्तरित्यत्रास्तिश्यम् । प्रास्तिक्यं हि सर्वज्ञवीतरागप्रणीतजीवादितस्वापरुचिलक्षणम् । तन्मिथ्यात्ववतो न सम्भवतीति मिथ्यात्वामावं साधयति । यथा वा, नास्ति वस्तुनि सर्वथैकान्तः, भनेकान्तात्मकत्वान्यथानुपपत्तरित्यत्रानेकान्तात्मकत्वम2 । प्रनेकान्तारमकत्वं हि पस्तुन्यबाधितप्रतीतिविषयत्वेन प्रतिभासमान सौनसर्मपरिकल्पितसर्वकाम्साभावं साधयत्येव ।
६५७. 'ननु किमिदमनेकान्तात्मकत्वं यद्वलाद्वस्तुनि सर्वथैकान्ताभावः साध्यते इति चेत् ; उच्यते ; सर्वस्मिन्नपि जीवादिवस्तुनि भावाभावरूपत्वमेकानेकरूपत्वं नित्यानित्यरूपस्वमित्येवमादिकमनेकान्तात्मकत्वम् । एवं विधिरूपो हेतुर्दशितः।
१ साध्यं साधनं चोभयमपि सनावात्मकम् । प्रत एवोरिलखिता हेतवो विषिसायक-विषिरूपा इति कथ्यते । २ अविरुदेन साध्येन सहोपलम्पन्द्र इस्पविरुद्धोपलब्धयः । ३ एकान्तवादी शकते मन्विति। ४ हेतोसभेदयोविधि-प्रतिषेषरूपयोविषिल्पः प्रथमभेदः । ५ व्याख्यातः ।
14प 'मत' पाठान्तरम् । 21 हेतुः' इत्यधिको पाठः ।