________________
३. परोक्ष-प्रकाश: सम्भवन बह्निः सुप्रतीतः । अत एव वह्निर्न घूमं गमयतीति चेत् तन्न; उन्मीलितशक्तिकस्य' कारणस्य कार्यान्यभिचारित्वेन कार्य प्रति हेतुत्वाविरोधात् ।
५४. कश्चिांद्वशेष पर, चां-वृक्षोऽय शशास्वान्यथानुपपत्तेरित्यत्र [शिशपा] । शिशपा हि वृक्षविशेषः सामान्यभूतं वृक्षं गमयति । न हि वृक्षाभावे वृक्षविशेषो घटत इति । कश्चित्पूर्वचरः, यथा-उदेष्यति सकट कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयः। । कृत्तिकोदयान्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरी हेतु: शकटोदयं गमयति । कश्चिदुत्तरचरः, यथा-उदगाद्भरणि: प्राक्, कृत्तिकोदयादित्यत्र कृत्तिकोदयः । कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयति । कश्चित्सहचरः, यथा-मातुलिङ्गं रूपवद्भवितुमर्हति रसवत्त्वान्यथानुपपत्तेरित्यत्र रसः । रसो हि नियमेन रूपसहचरितस्तदभावेऽनुपपद्यमानस्तद् गमयति ।
१-२--१२ । 'रसादेकसामग्रघनुमानेन रूपानुमानमिच्छद्विरिष्टमेव किषित कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्ध-कारणान्तरावैकल्ये।' -परीक्षामु. ३...६ । किञ्च, अस्त्यत्र छाया छत्रादित्मादी छत्रादेविशिष्टकारणस्य छायादिकार्यानुमापकत्वेन हेतुत्वमवश्यं स्वीकार्यमस्ति । ततो न कारणहेलोपनवः कर्तुं शक्य इति भावः ।
१ प्रकटितसामर्थ्यस्य । २ विशेषो व्यायः ।
1 व 'कृत्तिकोदयः' नास्ति ।