________________
न्याय-दीपिका
'विशिष्टमेघान्यथानुपपत्तेः' इत्यत्र मेघविशेष: । मेघविशेषो हि वर्षस्य कारणं स्वकार्यभूतं वर्ष गमयति ।
६५३ 'ननु कार्य कारणानुमापकमस्तु, कारणाभावे कार्यस्यानुपपत्तेः । कारणं तु कार्याभावेऽपि सम्भवति, यथा-घूमाभावेऽपि
१ यथा चोक्तम्'गम्भीरगाँजतारम्भनिभिन्नगिरिगह्वराः । स्वङ्गतडिल्लतासङ्गापिसङ्गोत्तुङ्गविग्रहाः ॥'-न्यायम० पृ.१२६ । 'रोलम्बगवसण्यालतमालमलिनस्विषः (तमसन्निभाः) ।
ष्टि व्यभिचरतोह नैवंप्राया. पयोमुचः ।।-षड्दर्श० २० । ईदृशाः खलु विशिष्टमेधा वृष्टि गमयन्त्येत्रेति भाव: ।
२ सौगतः शङ्कते नन्विति, तेषामयमाशयः--नावश्यं कारणानि कार्य वन्ति भवन्तीति नियमः, अतश्च कारणं न कार्यस्य गमकं व्यभिचारात्, कार्य तु कारणसत्त्वे एव भवति तदभावे च न भवति, अतस्तत्तु गमकमिष्टम्; तन्न युक्तम् 'यथव हि किञ्चित् कारणगुद्दिश्य किञ्चत्कार्यम्, तर्थव किञ्चित् कार्यमुद्दिश्य किश्चित् कारणम् । यद्वदेवाजनक प्रति न कार्यत्वम्, तद्वदेवाजन्यं प्रति न कारणमिति नानयोः कश्चिद्विशेषः । अपि च रसादेकसामप्रयनुमानन रूपानुमानमिच्छता न्यायवादिनेष्टमेव कारणस्य हेतुत्वम् । यदाह
एकसाममधीनस्य रूपादे रसतो गतिः । हेतुधर्मानमानेन घूमेन्धनविकारवत् ।।
(प्रमाणवा० १-१०) न च ममपि यस्य कस्पचित् कारणस्म हेतुत्वं झूमः । अपि तु मस्य न मन्त्रादिना शक्तिप्रतिबन्धो न वा कारणान्तरबैंकल्यम् ।'-प्रमाणमीर