________________
३. परोक्ष-प्रकाशः
F५१. योगी प्रति तु
अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः । मान्यथानुपपाय व मप्रति गमिः ।।
[प्रमाणपरी० पृ० ७२] इति । [हेतुं विधिप्रतिषेधरूपाम्यां द्विघा विभज्य तयारवान्तर भेदानां कथनम्]
५२. 'सोऽममन्यथानुपपत्तिनिश्चयैकलक्षणों हेतुः संक्षेपतो द्विविधः—'विधिरूपः, प्रतिषेधरूपश्चेति । विधिरूपोऽपि द्विविधःविधिसाधकः प्रतिषेधसाघकश्चेति । तत्राद्योऽनेकधा । तद्यथाकश्चित्कार्यरूपः, यथा-'पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुप• पत्तेः' इत्यत्र घूमः । धूमो ह्यग्नेः कार्यभूतस्तदभावे'ऽनुपपद्यमानोऽग्नि गमयति । कश्चित्कारणरूपः, यथा--'वृष्टिभविष्यति तत्त्वसंग्रहकृता पात्रस्वामिकतुं का निर्दिष्टा । सिद्धिविनिश्चयटीकाकृता तु भगवत्सीमन्धरस्वामिनः प्रदर्शिता । न्यायविनिश्चयविवरणे आराधनाकथाकोशे च भगवत्सीमन्धरस्वामिसकाशादानीय पद्मावतीदेव्या पानस्वामिने समर्पितेति समुल्लिखतम् । समुद्धता च निम्नग्रन्थेषु___ तत्त्वसं० पृ० ४०६, न्यायविनि० का० ३२३, सिद्धिविनि० टी० २, पृ० ३७२, धवला पु. १३, पृ. २४६, तत्त्वार्थश्लो० पृ. २०३, २०५ । प्रमाणप० पृ० ७२, जनतर्फवात्तिक पृ. १३५, सूत्रकृताङ्गटी० पृ० २२५, प्रमाणमी पृ० ४०. सन्मतिटी० पृ. ५६०, स्मा० रत्ना. पृ० ५२१, इत्थं यं कारिका जैनपरम्परायां सर्वत्र प्रतिष्ठिता ।
१ हेतुलक्षणं विस्तरतः प्रदर्याधुना तत्प्रकारनिरूपणार्यमाह सोऽयमिति। २ सद्भावात्मकः । ३ विधिसाधकः। ४ भग्न्यभावे । ५ अनुपपन्नः ।
1 मुद्रितप्रतिषु 'यौगान्' इति पाठः ।।