________________
गा-प्रकार
णम्, “पाध्याबिनाभावित्वेन निश्चितो हेतुः" [परीक्षा० ३.१५] इति वचनात् । न 'चैतदसिद्धस्यास्ति । शब्दानित्यत्वसाधनायाभिप्रेतस्य चाक्षुषत्वादे: स्वरूपस्य वाभावे कुतोऽन्यथानुपपत्तिमत्वेन निश्चयपथप्राप्तिः ? ततः साध्यान्यथानुपपतिमत्त्वेन निश्चयपथप्राप्त्यभावादेवास्य हेत्वाभासस्वम्, न तु पक्षधर्मत्वाभावात्, 'अपक्षधर्मस्यापि कृत्तिकोदयादेर्यथोक्त लक्षणसम्पत्तेरेव सखेतृत्वप्रतिपादनात् । विरुवादेस्तवभाव:' स्पष्ट एव । न हि विरुद्धस्य व्यभिचारिणो वाभि निपयस्य सत्मलिष्क्षम्य वाय. थानुपपत्तिमत्वेन निश्चयपथप्राप्तिरस्ति । तस्माद्यस्यान्यथानुपपत्तिमत्त्वे सति योग्यदेशनिश्चयपथप्राप्तिरस्तीति स एव सबेतुरपरस्सदाभास इति स्थितम् ।
७. किंच', 'गर्भस्थो मैत्रीतनयः2 श्यामो भवितुर्महति, मंत्रीतनयत्वात, सम्प्रतिपनमंत्रीतनयवत्' इत्यत्रापि श्रेसप्य
१ साध्यान्यथानुपपत्तिमत्वे सति निश्चयपथप्राप्तत्वम् । २ 'शब्दोऽनित्यपचाक्षुषत्वात्' इत्यत्र शन्देऽनित्यत्वसाधनाय प्रयुक्तस्य चाक्षुषत्वहेतोः स्वरूपत्वमेव नास्ति । यतो हि शब्दस्य श्रोत्रग्राह्यत्वम्, न तु चाक्षुषत्वम् । मतो न चाक्षुषत्वादेरन्ययानुपपन्मत्वम् । तदभावादेब चास्यासिद्धत्वमिति नेयम् । ३ पक्षधर्मरहितस्य । ४ साध्यान्यथानुपपत्तिमरवे सति निश्चयपथप्राप्तत्वलक्षगसद्भावावेव। ५साध्यान्यथागुपपत्तिमस्वे सति निश्चयपथप्राप्तस्वाभावः । ६ रूप्पपाञ्चलप्ययोरतिव्याप्तिप्रदर्शनार्थमाह किम्वेत्यादि ।
1 प्रतौ 'वा' स्थाने 'च' पाठः। 2 मार प्रत्योः सर्वत्र 'मैन' स्थाने 'मैत्री' शब्दः प्रयुक्तः । जनतभाषायां (पृ. १८) स्त्रीलिङ्गवाचको "मित्रा' शम्दः प्रयुक्तः ।