________________
न्याय-दीपिका
$ ४४. पक्षवृत्तिविपक्षव्यावृत्तः सपक्षरहितो हेतुः केवलव्यतिरेकी । यथा-'जीवच्छरीर सात्मकं भवितुमहति प्राणादिमत्त्वात्, यद्यत्सात्मक न भवति तनप्राणादिमन्न भवति यथा लोष्ठम् इति । अत्र जीवच्छी पक्षः, सात्मकत्वं साध्यम्, प्राणादिमत्त्वं हेतः, लोष्ठादिय॑ तिरेक दृष्टान्तः । प्राणादिमत्त्वं हेतु: पक्षीकृते जीवच्छरीरे वर्तते। विपक्षाच्च लोलादेविनते । सपक्षाः पुनरत्र नास्त्येव, सर्वस्यापि ! पक्षविपक्षान्तर्भावादिति । शेषं पूर्ववत् ।
६सामशेष नमाण हेतुना मोऽन्वयध्यतिरेकिण एव पाञ्चलप्यम्, केवलान्वयिनो विषनव्या2वृनेरभावात्, केवलव्यतिरेकिणः सपक्षे3 सत्त्वाभावाच्च नैयापिकमतानुसारेणैव पाञ्चरूप्यव्यभिचारः । अन्यथानुपपत्तेस्तु सर्वहेतुभ्याम्तत्वाद्धेतुलक्षणत्वमुचितम्, तदभावे हेतोः स्वसाध्यगमकत्वाघटनात् ।।
४६. यदुक्तम्-'असिद्धादिदषपञ्चकनिवारणाय पञ्चरूपाणि [ ] इति, तन्न; अन्यथानुपपत्तिमत्त्वेन निश्चितत्वस्यवास्मदभिमतलक्षणस्य 'तनिवारकत्व सिद्धेः । 'तथा हिसाध्यान्यथानुपपत्तिमत्त्वे सति निश्चयपथप्राप्तत्वं खलु हेतोर्लक्ष
१ अत्र व्यभिचारपदेनाध्याप्तिदोषो विवक्षितः । २ अन्यथानुपपत्तेरभावे 1 ३ प्रसिद्धादिदोषव्यवच्छेदकत्व प्रसिद्धः । ४ ननु कथमेकेनान्यथानुपपत्तिलक्षणेनासिद्धादिपञ्चहेत्वाभासानां निराकरणम् ? इत्यत पाह तपा हीति ।
1 द 'पक्षान्त --' 12 ा प म मु 'विपक्षव्यावृत्यभावात' 3 मु 'सपक्षसत्वाभाषात्'।