________________
न्याय-दीपिका
हि नित्यधर्मरहितत्वादिति हेतु: प्रतिसाधनेन प्रतिरुद्धः1 । कि तत्प्रतिसाधनम् इति चत; नित्यः शब्दोऽनित्यधर्मरहितत्वादिति नित्यत्वसाधनम् । तथा नासत्प्रतिपक्षत्वाभावात्प्रकरणसमत्वं नित्यधर्मरहितत्वादिति हेतोः । तस्मात्पाञ्चरूप्यं हेतोलक्षणमन्यतमाभावे हेत्वाभासत्वप्रसङ्गादिति सुक्तम् । 'हेतुलक्षणरहिता हेतुवदवभासमाना: खलु हेत्वाभासाः । पञ्चरूपान्यतमगुन्यत्वाद्धेतुलक्षणरहितत्वम्, कतिपयरूपसम्पत्तहेतुवदवभासमानत्वम्' [ ] इति वचनात् ।
४१. सपि नयाचिमाभिमतमनुपम कृतिकोयत्य पक्षधर्मरहितस्यापि शकटोदयं प्रति हेतुत्वदर्शनात्पाञ्चरूप्यस्याव्याप्तेः ।
६४२. 'किञ्च, केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोः पाञ्चरूप्याभावेऽपि गमकत्वं तेरेवाङ्गीक्रियते । तथा हि-ते मन्यन्ते "त्रिविधो हेतुः-अन्वयव्यतिरेकी, केवलान्वयौ, केवलव्यतिरेकी
१ 'पहेतवो हेतुबदवभासमानाः हेत्वाभासा:-न्यायकलि• पृ० १४ । २ रूप्यवत्पाञ्चरूप्यमपि। ३ नंयायिकमतानुसारेणक पुनरब्याप्ति दर्शयति किम्वेति । ४ 'अन्वयी, व्यतिरेको, अन्वयव्यतिरेको चेति । तत्रात्वयव्यतिरेकी विवक्षिततज्जातीयोपपत्ती विपक्षावृत्तिः, यथा—अनित्यः बाब्द: सामान्यविशेषवत्त्वे सत्यस्मदादिवाकरणप्रत्यक्षत्वाद् घटवदिति । भन्वयी विवक्षिततज्जातीयवृत्तित्वे सति विपक्षहीनो, यथा सर्वानित्यत्वमादिनामनित्यः शब्दः कृतकल्लादिति । अस्य हि विपक्षो नास्ति । व्यतिरेकी विवक्षितव्यापकत्वे सति सपक्षाभावे सति विपक्षावृत्तिः, यथा नेदं जीवच्छरीरं निरात्मकमप्राणादिमस्वप्रसङ्गादिति-न्यायवा० पृ० ४६ ।
1 रविरुषः पाठः।