________________
३. परोक्ष-प्रकाशः हि हेतुः: साध्यभूतमनिस्यत्वं व्यभिचरति, गगनादौ विपक्षे नित्यत्वेनापि सह वृत्तः । ततो विपक्षायावृत्त्यभावादनकान्तिकः21 'बाधितविषयः 'कालात्ययापदिष्ट: । 'यथा--'अग्निरनुष्णः पदार्थत्वात्' इति । अत्र हि पदार्थत्वं हेतुः स्वविषयेऽनुष्णत्वे उष्णत्वग्राहकेण प्रत्यक्षेण बाधिते प्रवर्त्तमानोऽबाधितविषयत्वाभावात्कालात्ययापदिष्ट: । 'प्रतिसाधनप्रतिरुद्धोध हेतु: 'प्रकरणसम:, 'यथा--'अनित्यः शब्दो नित्यधर्मरहितत्वात् इति । अत्र
१ अनित्यत्वाभाववति । २ प्रत्यक्षादिना बाधितो विषयः सायं यस्य हेतोः स बाधितविषयः कालात्ययापदिष्टो नाम । ३ एतन्नामकश्चतुओं हेत्वाभासः। तथा चोक्तम्---'प्रत्यक्षापमविरुद्धः कालात्ययापदिष्टः । मवाधितपरपक्षपरिग्रहो हेतुप्रयोगकाल तमतीत्यासावपदिष्ट इति । अनुष्योऽग्निः कृतकत्वात् घटवदिति प्रत्यक्षविरुद्धः । प्राह्मणेन सुरा पेया द्रवद्रव्यस्वात् क्षीरवत् इत्यागमविरुद्धः ।'-यायकलि. पृ० १५ । ४ कालात्य. यापदिष्टमुदाहरति यति । ५ विरोधिसाधन प्रतिसाधनम्, तेन साध्य प्रस्मायनं प्रति रुद्धोऽसमर्थीकृतो यो हेतुः स प्रकरणसमो नाम पञ्चमो हेत्वाभासः । ६ जयन्तभट्टस्तु प्रकरणसममित्यं लक्षति—विशेषाग्रह्मात् प्रकरणे पक्षे संशयो भवति--नित्यः शब्दोऽनित्यः शब्दो वेति । तदेव विशेषाप्रणं प्रान्त्या हेतुत्वेन प्रयोज्यमानं प्रकरणसमो हेत्वाभासो भवति । प्रनित्यः शम्दो नित्यधर्मानुपलब्धेः घटवदिति, नित्यः शम्दोऽनित्यधर्मानुपलम्धेराकापावदिति । न बानमोरन्यतरदापि साधनं बलीयः मदिसरस्य बापकमुच्येत ।'-पायकलि. पृ० १५ । ७ असत्प्रतिपक्षापरनामप्रकरणसममुदाहरणद्वारा दर्शयति यति ।
-
-
-
14 मा प्रत्योः 'हेतुः' नास्ति । 2 4 'कम्'। 3 विरुखो' पाठः ।