________________
न्याय-दीपिका वात् । तथा च पाञ्चरूप्य1 सम्पत्तिरेव घूभवत्यस्य स्वसाध्यसापकत्वे' निबन्धनम् । एवमेव सर्वेषामपि' सखेतूनां रूपपञ्चकसम्पत्तिरूहनीया'।
४०. तदन्यतमविरहादेव खलु पञ्च हेत्वाभासा प्रसिद्धवि. रुद्धानकान्तिक-कालात्ययापदिष्टप्रकरणसमाख्याः सम्पन्नाः। तथा' हि-अनिश्चितपक्षवृत्तिरसिद्धः, यथा-'अनित्यः शन्दश्चाक्षुषत्वात्' । प्रत्र हि चाक्षुषत्वं हेतुः पक्षीकृते शब्दे न वर्तते, श्रावण स्वाच्छब्दस्य। तथा च पक्षधर्मविरहादसिद्धत्वं चाक्षुषत्वस्य । साध्यविपरीतव्याप्तो विरुद्धः, यथा-'नित्यः शब्दः कृतकत्यात्' इति । कृतकत्वं हेतु: साध्यभूतनित्यत्वविपरीतेनानित्यत्वेन 'व्याप्सः3, सपक्षे4 गगनादावविद्यमानोऽ विरुद्धः । “सव्यभिचारोऽनकान्तिकः, यथा-अनित्यः शब्दः प्रमेयत्वात्' इति । प्रमेयत्वं प्रतिपक्षो यस्म सोऽसत्प्रतिपक्षस्तस्य भावस्तत्त्वम. प्रतिद्वन्द्विहेतुरहितत्यमिस्यर्थः। न ह्यत्र 'पर्वतो नाग्निभान् अमुकत्वात्' इत्येवंभूतम्निरहितत्वसाधक किश्चित् समबलप्रमाणं वसंते । ततोऽसत्प्रतिपक्षत्वं घूमवस्वस्य ।
१ उक्तमेवोपसंहरति तथा चेति । २ स्वपदेन घुमवत्त्वं तस्य साध्यं लिस्तत्प्रसाषन । ३ कृतकत्वादीनाम् । ४ विचारणीया । ५ पक्षधर्मत्वादीनामेककापायात् । ६ सानेवोपदर्शयति । ७ न निश्चिता पक्षे वृत्तिर्यस्य सोऽसिदः । ८ 'साच्याद् (नित्यत्वादे.) विपरीतं यत् (मनित्यत्वादि) तेन सह व्याप्तो व्याप्तिमान् हेतुः स विस्लो हेवामास: 1 E नियमेन वर्तमानः । १. साध्यासस्वे हेतुसत्त्वं व्यभिचारस्तेन सहितः सन्यभिचारः। साध्याभावववृत्तिहेतुयेमिनारीत्यर्थः । 14 पञ्वरूप' पाठः। 2 मा प म म 'स्व' नास्ति । ३ म 'व्याप्तत्वात्' पाठः । 4 म 'सपने च' पाठः । 5 में 'वविद्यमानत्वात् पाठः ।