________________
न्याय-दीपिका
व्यावृत्तत्वं हेतोविपक्षाद् व्यावृत्तिः । तानीमानि त्रीणि रूपाणि मिलितानिः हेतोर्लक्षणम् । 'अन्यतमाभावे हेतोराभासत्वं स्यादिति ।
६३८. "तदसङ्गतम् ; कृत्तिकोदयादेहेतोरपक्षधर्मस्य' शकटोदयादिसाध्यगमकत्वदर्शनात् । तथा हि-शकटं मुहूर्तान्ते उदेअति कृत्तिकोदयादिति । अत्र हि-शकटं धर्मी1, मुहन्तिोदय:2 साध्यः, कृत्तिकोदयो हेतुः । न हि कृत्तिकोदयो हेतुः पक्षीकृते शकटे वर्तते, अतो न पक्षधर्मः । तथाप्यन्यानुपपत्तिबलाच्छकटोदयाख्यं साध्यं गमयत्येव' । तस्माद् बौखाभिमतं हेतोर्लक्षणमव्याप्तम्।
[नयायिकाभिमलपानरूप्यहेतुलक्षणस्य निरासः] ६३६. नैयायिकास्तु पाञ्चरूप्य हेतोर्लक्षणमाचक्षते । तथा हि१ विपक्षावृत्तित्त्वं विपक्षाद् व्यावृत्तिः। २ प्रोक्तस्पत्रयाणामेकैकापाये। ३ तन्नामको हेत्वाभासः स्यादिति भावः । तथा च पक्षधर्मस्वाभावेऽसिद्धत्वम्, सपक्षसत्त्वविरहे विरुद्धत्वम्, विपक्षापावृत्त्यभावे पानेकान्तिकस्वमिति । ४ ग्रन्थकारः समाधत्ते तसङ्गसमिति । ५ पक्षेऽवर्तमानस्य । ६ पक्षधर्मत्वाऽभावेऽपि । ७ किञ्च, 'उपरि वृष्टिरभूत्, अधोपूरान्यथानुपपत्तेः' इत्यादापि पक्षधमत्वं नास्ति तयापि गमकत्वं सर्वरभ्युपगम्यते, अन्यथानुपपत्तिसद्भावात् । मतः सैव हेतोः प्रधान लक्षणमस्तु ? कि - रूप्येग। ८ मन्याप्तिदोषदूषितम् । अपि च, 'बुद्धोऽसर्वशो वक्तृत्वादे रथ्यापुरुषवत्' इत्यत्र पक्षधर्मत्वादिष्पवयसद्भावेनातिव्याप्तम् ।
1 मुसकटः पक्ष:' पाठः । 2 म म 'मुहूर्तान्ते उदयः' पाठः ।