________________
३. परोक्ष-प्रकाश परोपदेशाभावेऽपि साधनात्साध्यबोधनम् । यद्रष्टुर्जायते स्वार्थमनुमानं तदुच्यते ॥[ ] इति ।
[परार्थानुमानस्य निरूपणम् । A २६८. परोपदेशमपेक्ष्य यत्साधनात्साध्यविज्ञानं तत्परानुमानम् ।। 'प्रतिज्ञा-हेतु रूपपरोपदेशवशात् श्रोतुरुत्पन्नं साधनात् साध्यविज्ञानं परार्थानुमानमित्यर्थः । यथा-पर्वतोऽयमग्निमान् भवितुमहति धूमवत्त्वान्यथानुपपत्तेरिति वाक्ये केनचित्प्रयुक्ते तद्वाझ्यार्थ 'पर्यालोचयत: 'स्मृतव्याप्तिकस्य श्रोतुरनुमानमुपजायते ।
३०. परोपदेशवाक्यमेव परार्थानुमानमिति केचित्; त एवं प्रष्टव्याः तत् कि मुख्यानुमानम् अथ। 'गौणानुमानम् इति ? न तावन्मुल्यानुमानम्, वाक्यस्याज्ञानरूपत्वात् । गौणानुमान 'तद्वाक्यमिति त्वनुमन्यामहे', 'तत्कारणे "तद्वयपदेशोपपत्तेरायु:समित्या दिवत् ।
१ अनुमातुः । २ कोऽसी परोपदेश इत्याह प्रतिमाहेतुरूपेति । ३ वि. चारयतः । ४ महानसे पूर्वगृहीतव्याप्ति स्मरतः । ५ नैयायिकादयः । ६ औपचारिकानु मानम् । ७ परोपदेशवाक्यम् । ८ वयं जनाः । ६ परार्थीनुमानकारणे' परोपदेशवाक्ये । १० परार्थानुमानव्यपदेश घटनात्, तत उपचारादेव परोपदंशवाक्यं परार्थानुमानम् । परमार्थतस्तु तज्जन्यं ज्ञानमेव परार्थानुमान मिति । यदाह श्रीमाणिक्यनन्दो-'पराई तु तदर्थपरामशिवचनाज्जातम्'-परीक्षा० ३-५५, 'तद्वचनमपि तद्धेतुत्वात्'-परोक्षा० ३-५६:
म मु 'अथवा' इति पाठ: 1 2 म मु 'रायुर्वं घृतं इति पाठः ।
1
.
-
-
-
-----
.
-
1
-
-