________________
न्याय-दोपिका मानमित्यर्थः । यथा-पर्वतोऽयमग्निमान् धमवत्त्वादिति । 'अयं हि स्वार्थानुमानस्य ज्ञानरूपस्यापि शब्देनोल्लेखः । यथा 'अयं घट:' इति शब्देन प्रत्यक्षस्य' । 'पर्वतोऽयमग्निमान् धूमवत्त्वात्' इत्यनेन प्रकारेण प्रमाता जानातीति स्वार्थानुमानस्थितिरित्यवगन्तव्यम् ।।
[स्वार्धानुमानस्याङ्गप्रतिपादनम्] ६२४. अस्य च स्वार्थानुमानस्य त्रीगयङ्गानि-'धर्मी, साध्यम्, साधनं च । तत्र साधन 'गमकत्वेनाङ्गम् । साध्यं तु गम्यत्वेन । धर्मी पुन: सत्यधर्माधारत्वेन । 'आधारविशेपनि ठतया हि साध्यसिद्धिरनुमानप्रयोजनम्, धर्ममात्रस्य तु व्याप्तिनिश्चयकाल एव सिद्धत्वात् 'यत्रसत्र घूमबत्त्वं तत्र तत्राग्नि मत्वम्' इति ।
६ २५. "अथवा2, पनो हेतुरित्य नहयं स्वार्थानुमानस्य, साध्यधर्मबिशिष्टस्य बर्मिण: पक्षस्यात् । तथा च स्वार्थानुमानस्य धाममाध्यसाधनभेदात् योण्यङ्गानि पक्षसाधनभेदादाङ्ग यं बेति सिद्धम्,
१ ननु स्वार्थानुमानस्य भानरूपत्वात्कथं तस्य पर्वतोऽयमग्निमान् धुमवत्वात्' इति शन्देनोल्लेखः इत्यत आह अयमिति । अनुभाता येन प्रकारेण स्वार्थातुमानं करोति तत्प्रकारप्रदर्शनार्थमेव ज्ञानरूपस्यापि तस्य' शब्दविध मोल्लेख: । भवति हि यथा 'इदं मदीचं पुस्तकम् इति शब्देन प्रत्यक्षस्याप्युल्लेखः । ततो न कोऽगि दोष इति । २ उल्लेख इति पूर्वण सम्बन्धः । ३ पक्ष: । ४ ज्ञापकत्वेन । ५ जाप्यत्वेन । ६ धर्मिण: स्वार्थीनुमानाङ्गत्वे युक्तिः । ७ प्रकारान्तरेण स्वार्थानुमानस्याङ्गप्रतिपादनार्थमाह अथवेति ।
! म मु प्रतिषु स्थितिरवगन्तव्या' इति पाठः । 2 'अथवा इति पाठी मुद्रितप्रतिषु नास्ति ।