________________
पावागापिका
साध्यान्युत्पत्तिनिरासकत्वेनानुमानत्वम्, न तु 'लिङ्गपरामशदि. रिति बुधाः प्रामाणिका' विदुरिति 'वात्र्तिकार्थः ।
अनुमायां जायमानं लिङ्ग तु कारण न हि ।
अनायतादिखिङ्गन न स्पावनुमितिस्तदा । यद्यनुमितो लिङ्ग करणं स्मासदाऽनागतेन विनष्टेन वा लिङ्गन (इयं यज्ञशाला वल्लिमती भविष्यति, भाविघमात् । इयं यज्ञशाला बह्निमत्यासीत्, भूतधूमात् [सिद्धान्तमु टिप्पण] इत्येवंरूपेण) अनुमितिर्न स्यादनुमितिकरणस्य लिङ्गस्य तदानीमभादात'--सिद्धान्तमुक्तावली १७; तन्निरस्तम् लिङ्गस्य ज्ञायमानस्य करणत्वानभ्युपगमेऽज्ञायमानादपि लिङ्गादनुमितिप्रसङ्गात । किन्त्र, वर्तमानलेन प्रतीतस्यैव लिङ्गस्यानुमिति हेतुत्वम्, न भविष्यत्वेनातीतत्वेन वा भाव्यतीतयोलिङ्गत्वस्यवाघटनात् । न हि कश्चित्प्रेक्षावान् भाविधमात्भाविवह्निमतीतचूमादतीतर्वाह वाऽनुमिनोति । तस्माज्ञायमानलिङ्गका रणकस्यैव साध्वमानस्थानुमानत्वमिति ध्येयम् ।
१ नयायिकाभिमतस्य । २ अकलङ्कदेवा न्यायविनिश्चये (का. १७०) । ३ साघनात्साध्यविज्ञानमित्यादितत्त्वार्यश्लोकवात्तिकोयवात्तिकस्यार्थः । बार्तिकलक्षणं तु--
'उक्तानुक्तद्विरुक्तानां चिन्ता यत्र प्रसज्यते । तं ग्रन्थं वात्तिकं प्राहुत्तिकजा मनीषिणः ॥
-पराशरोपपुराण अ० १८ । 'उक्तानुफ्तद्विरुक्तानां विचारस्य निबन्धनम् । हेतुभिश्च प्रमाणेश्च एतद्वात्तिकालक्षणम् ॥'
'उक्तानुक्तदुरुक्तानां चिन्ताकारि तु वासिकम् ।'-हैमकोश । 'वात्तिके हि सूत्राणामनुपपत्तिघोदना तत्परिहारो विशेषाभिधानं प्रसिद्धम् ।'
-तत्त्वार्षश्लोकवात्तिक पृ० २ ।