________________
३. परोक्ष-प्रकाशः
$ १६. बौद्धास्तु 'प्रत्यक्ष पृष्ठभावी विकल्पः व्याप्ति गृह्णातीति मन्यन्ते । त एवं पृष्टव्याः स हि विकल्पः किमप्रमाणमुल प्रमाणमिति । यद्यप्रमाणम् कथं नाम तद्गृहीतायां व्याप्तौ समाश्वास: ? अथ प्रमाणम्, कि प्रत्यक्षमथवाऽनुमानम् ? न तावत्प्रत्यक्षम्, अस्पतिसत्वात् । कृष्ण पानुमानम्, विनाक पेक्षत्वात् । 'ताभ्यामन्यदेव किञ्चित्प्रमाणमिति चेदागतस्तहि तर्कः । तदेवं तख्यिं प्रमाणं निर्णीतम् ।
६५
[ अनुमानस्व निरूपणम् ]
१७. इदानीमनुमानमनुवण्यते । साधनात्साम्यविज्ञान मनुमानम् । इहानुमानमिति लक्ष्यनिर्देशः, साधनात्साध्यविज्ञानग्रहणम्), प्रवृतापरानुभान कल्पना यामि नरंतराश्रयत्वावस्थाऽवतारात् । आगमादेरपि भिन्नविपयत्न सुप्रसिद्धत्वान्न तदपि न प्रतिपत्तिरिति'प्रमेयर ० ०३-१८ । श्रीमद्भट्टा कलङ्क राम्
श्रविकल्पधिया लिङ्गं न किञ्चित् सम्प्रतीयते । नानुमानादसिद्धत्वात्प्रमाणान्तरमाञ्जसम् ।।
लपीका० ११
अतः सुष्टुतं ग्रन्थकृता श्रनुमानादिक तु व्याप्तिग्रहणं प्रत्यसम्भारुपमेव' इति ।
.....
१ निर्विकल्पकप्रत्यक्षान्तर जायमानः । २ प्रामाण्यम् । प्रत्यक्षानुमानाभ्याम् । ४ 'सावनत्साविज्ञानमनुमानं ... न्यायवि० क० १७० 'सानात्साध्यविज्ञानमनुमानम् - परीक्षामु० ३ १४, साधना साध्यविज्ञानमनुमानं विदुर्बुधाः । तस्वार्थइलो० १-१३-१२० ।