________________
न्याय-कीपिका
सादी तावत्प्रथम धमाऽन्योदर्शनमेक प्रत्यक्ष म, तदनन्तरं भयो भूयः प्रत्यक्षाणि प्रवर्नन्ते तानि च प्रत्याणि न सर्वाणि व्याप्तिविषयीकरणसमर्शनि, अनि तिताम्निम्मरणतत्सजातीयत्वानुसन्धानरूपप्रत्यभिज्ञानसहकनः कोणि प्रत्यक्षविशेषो व्याप्ति सर्वोपसंहारवतीमपि। गलाति । तथा च म्मरणप्रत्यभिज्ञानसहकृते प्रत्यक्षविशेष व्याप्तिविषयी कर शसमर्थ कि तर्काख्येन पृथकप्रमाणेनेति केचित् ; तेऽपि न्यायमार्गानभिज्ञाः; 'सहकारिसहस्रसमबधानेऽप्यविषयप्रवृत्तिनं घटत इत्युक्तत्वात् । तस्मात्प्रत्यक्षेण व्याप्तिग्रहणमसञ्जसम् । इदं तु समञ्जसम्स्मरणम्, प्रत्यभिज्ञानम्, भूयोदर्शनरूपं प्रत्यक्ष च मिलित्वा तादृशमेकं ज्ञानं जनयन्ति यचाप्तिग्रहणसममिति । तकश्च स एव । अनुमानादिकं तु व्याप्तिग्रहणं प्रत्यसम्भाध्यमेव ।
- - १ पुनः पुनः । २ अनिर्दिष्टनामा । : नयादिकादयः । ४ समाचतं तेऽपोति । ५ प्रत्यक्षस्य पुगेत्तिघमणियाविषयत्व पि नापुगेलिसकलधुमल्लियक्तिविषयत्वम्, तासां नदयोन्यया । सहकारिणाविषये प्रत्यक्षस्य प्रवर्तकनाघटनाच । ६ न य नमानादिनः थ्याप्तिग्रहण सम्भवति, अन्योन्याश्रयादिदोपाल । अनुमानन र व्याग्निप्रहाण वेहि प्रकृतानुमाननानुमानान्तरेण वा 'प्रकृतानुमानन चदिनरेनगश्रयः । तथा हि-सत्यां व्याप्तिपनिपतात्रनुमान यात्मनाभस्तदाःमना व सति व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरण न्याप्तिप्रतिपाताभूमानापरीपच्याप्तिपकिपत्तिरप्यनुमानान्तरणेत्येवमनरम्या स्यात् ! नना नानुभानाद्वयाग्निग्रहणम् । नाऽप्यागमादेः, तम्य भिन्नविषयत्वात् । यदुक्तम् नापनुमानेन (व्याप्ति
] 'सोपसंहारवतीमपि' इति पादा मुनि तातिए नाम्नि ।