________________
परोक्ष-प्रकाशः
1१-१३-११५] इति । ऊह इति तर्कस्यच 'व्यपदेशान्तरम् । स च तर्कस्तां व्याप्ति सकलदेश-कालोपसंहारेण विषयोकरोति ।
१६. किमस्योदाहरणम् ? उच्यते-यत्र यत्र धूमवत्त्वं तत्र तत्राग्निमत्त्वमिति । अथ' हि घुमे सति भूयोऽन्युपलम्भे अग्न्य - भावे च घूमानुपलम्भे। सर्वत्र सर्वदा धूमोऽग्नि न व्यभिचरति" इत्येवं सर्वोपसंहारेणाविनाभाविज्ञानं पश्चादुनं ताब्यं प्रत्यक्षादेः पृथगेव । 'प्रत्यक्षस्य2 'सन्निहितदश एव 'धुमाग्निसम्बन्धप्रकाशमान्न व्याप्तिप्रकाशकत्वम् । सपिसंहारवती हि व्याप्तिः ।
६ १७. ननु यद्यपि प्रत्यक्षमात्रं व्याप्तिविषयीकरण 'शक्तं न भवति तथापि विशिष्ट प्रत्यक्षं तत्र' शक्तमेव । तथा हिन्महान
फले साधकतगत्वात्प्रत्यक्षवत् । स्वविषयभुतस्य साध्यसापनसम्बन्धाज्ञाननिवृत्तिरूपे साक्षात्स्वार्थनिश्चयने फले साधकतमस्तकः, परम्परया तु स्वार्थानुमाने हानोपादानोपेक्षाज्ञाने वा प्रसिद्ध एवेति ।'
१ नामान्तरम् । २ रात्र देशकालावच्छेदन । ३ अग्मिन्नुरलेसे । ४ घूमोन्यभावे न भवति. अपि स्वग्निसद्भाव एव भवति. दर्शन भाव । ५ 'न हि प्रत्यक्षं यावान् कश्चिद्धमः चालान्तरे देगान्तरे च पाकम्मंत्र कार्य नान्तिरस्येतीयनों व्यापारान् वर्तुं समर्थम्, भन्निहिन विषयवलोत्पतेरविचारकत्वात् लघी. स्वोपजवि. का. १५. प्रष्टस. पृ० २८०, प्रमाणप० पृ. ७०, प्रमेयक० ३.१३ । ६ ममोपनिनि योग्य देश एव महानसादी, न दूरवत्तिनि परोक्ष देवा । ७ नियनघमान्दी: सम्बत्यज्ञाप. नात् । ८ प्रत्यक्षसागान्यम् । ६ समयम् । १५ व्याग्निबायीकरण ।
! 'अन्यभावे च धूमानुपलम्भ' इति पाठी मुद्रितप्रतिषु नास्ति । '2 'प्रत्यक्षस्य हि इलि म प प्रतिपाठः !