________________
न्याय-दीपिका
[ तर्कस्य निरूपणम् ]
$ १५ श्रस्तु प्रत्यभिज्ञानम्, कस्तहि तर्कः ? व्याप्तिज्ञानं तर्कः । साध्यसाधनयोर्गम्यगमकभाव प्रयोजको' 'व्यभिचारगन्धासहिष्णुः सम्बन्धविशेषो व्याप्तिरविनाभाव इति च व्यपदिश्यते । 'तत्सामर्थ्यात्वल्वग्न्यादि धूमादिरेव गमयति न तु घटादि: 'तदभावात् । तस्याश्चाविनाभावापरनाम्याः 2 व्याप्तेः प्रमितो यत्साधकतमं तदिदं तख्यं प्रमाणमित्यर्थः । तदुक्तं श्लोकवत्तिकभाष्ये"साध्यसाधनसम्बन्धाज्ञाननिवृत्तिरूपे हि फले साधकतमरतर्कः ""
६२
तथा
यन्तिः तन्नः वैलक्षण्यादिप्रत्ययानामपि प्रमाणान्तरत्वानुषङ्गात् । चोक्तं श्रीमद्भट्टालकदेव -
उपमानं प्रसिद्धार्थ साधम्र्म्यात् साध्यसाधनम् । सम्पति प्रमाणं किं स्यात् संशिप्रतिपावनम् ॥ प्रत्यक्षार्यान्तरापेक्षा सम्बन्ध प्रतिपद्यतः । तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ॥ - तयोय० का० १६ २०१ अतः यथैव हि एकदा घटमुपलभ्ववतः पुनस्तस्यैव दर्शन स एवायं घट:' इति प्रतिपत्तिः प्रत्यभिज्ञा तथा 'गोसदृशो गवयः' इति सङ्कतकाले गोसदृशगवया भिवानयोर्वाच्यवाचक सम्वन्यं प्रतिपद्य पुनर्गवयदर्शनात्तत्प्रतिपत्तिः प्रत्यभिज्ञा किन्नेष्यते ?-- प्रमेयक० ३ १० 1
1
१ प्रसाधकः । २ व्यभिचारशून्यः ३ नियमरूपः १४ व्याप्तिबलात् । ५ ज्ञापयति । ६ व्याप्तेरभावात् । ७ श्लोकवात्तिकभाष्ये यदुक्तं तत्कि - चिशब्दभेदने वर्त्तते - 'प्रमाण तर्कः साक्षात्परम्परमा च स्वार्थनिश्चयने
——-
द नी 'च' नास्ति । 2 'नाम्नो' इति द प म प्रतिपाठः ।