________________
३. परोक्ष-प्रकाश,
प्रत्यभिज्ञानत्वानतिकसे । अन्यथा गॉमिक्षको सिपाहविसदृशत्वप्रत्ययस्य, इदमस्माद् दूरमित्यादेश्न प्रत्ययस्य सपनियोगिकस्य पृथक् प्रमाणत्वं स्यात् । ततो 14सादृश्यादिप्रत्ययवन् साद श्यप्रत्ययस्यापि प्रत्यभिज्ञाननक्षणाप्रान्तत्वेन प्रत्यभिज्ञानस्वमेवेति प्रामाणिकपद्धतिः ।
प्रमेयक० ३-१० । उक्तं च ...
वृश्यमानाद्यदन्यत्र विज्ञानमुपजायते । सादृश्योपाधिवत्तज्जरुपमानमिति स्मृतम् ।। तस्माद्यस्मयंते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमपमानस्य सादृश्यं वा तदन्वितम् ।। प्रत्यक्षेणाऽवयुद्धेऽपि सादृश्य गवि च स्मृते । विशिष्टस्यान्यतः सिद्धरुपमानप्रमाणता ।।
-मी० श्ला० उ. ६६-६८ । अनि प्रत्यभिज्ञानस्योपमानरूपतां निरूपयन्ति, 'तदसमीक्षिताभिशनम्, एकत्व-सादृश्यप्रतीत्योः सङ्कलनज्ञानरूपतया प्रत्यभिजानतानतिमान् । 'स एवायम् इति हि यथा उत्तरपर्यायस्य पूसंपविणकताप्रतीतिः प्रत्यभिज्ञा. तथा मादृश्यप्रतीतिरपि 'अनेन सदा' इति (प्रत्यभिजा), अविशेषान्'
-प्रमेयक० ३.१० । काश्चमन्यथा वैलक्षण्यप्रतीतिरपि प्रमाणान्तरं न स्यात् नैयायिकास्तु 'पागमाहितसंस्कारस्मृत्यपेक्षं साम्प्यज्ञानमुपमानम् । यदा ह्यनेन श्रुतं भवति 'यथा गरिवं मवयः इति । प्रसिद्ध गो-गवयसाधम्म पुनर्गवा साधम्य पश्यतोऽस्य भवत्यय गवय इति समाख्यासम्बन्धप्रतिपत्तिः' . न्यायवा० १-१-६ । समाख्यासम्बन्धप्रतिपत्तिश्चोपभानमिति प्रतिपाद
1 'वसदृश्य' द प्रतिपाठः ।