________________
६०
न्याय-दीपिका
रादेरक्यप्रतीतिजननसामथ्र्य नास्तीति । 'अन्यथा लिङ्गदर्शन व्याप्तिस्मरणादिसहकृतं चक्षरादिकमेव बह्नयादिलिङ्गिनानं जनयेदिति नानुमानमपि पृथक् प्रमागं स्यात् । 'म्वविषय मात्र एव चरितार्थत्वाच्चक्षुरादिकमिन्द्रियं न लिङ्गिनि प्रनित प्रगल्भमिति चेत् प्रकृतेन किमपराद्धम् ? नत: मिथनं प्रत्यभिजानास्यं पृथक् प्रमाणमस्तीति ।
१४. सादृश्यप्रत्यभिज्ञानमुपमानाम्यं पृथक् प्रमाणमिति केचित्' कथयन्ति : तदसत; म्मत्यनभत्रपूर्बकगडुलनज्ञानत्वेन
१ कागद क्यप्रतीरिजननोकरगं । २ नन नागारपच एव परोदप्यमाने मतादीन परक्षे बजादी दिङ्गिति प्रनित मामध्यमरित, नता-नुमान गर ग़ानि न : प्रत्याभानि-यनसमान म, नाति दिइदन्नलिपि वा दबदनामी नक्ष नन परोक्षे कन्य कुमारगया गावाच्या पनी मान-दादा। तदपाः
सया (ट्रव्यसंविया) याजवतीनेषु 'पर्यायष्यस्ति संस्मतिः । केन तयापिनि द्रव्ये प्रत्यभिज्ञास्य पार्यते ॥ बालकोऽहं य एवासं स एव च कुमारकः । युवानो मध्यमो वृद्धोधनाऽस्मीति प्रतीतितः ।।
–तत्त्वार्थश्लोकवा० १, १३, ८५-१६ ।
एतदेवाह स्वविषय । ३ समर्थम् । ४ प्रत्यभिज्ञानेन । ५ नैयायिकाः मीमांसकारच, तत्र तावन्मीमांसकाः—'ननु गोदर्शनाहितसंस्कारस्य ज्ञानस्योपमानरूपत्वाने प्रत्यभिज्ञानता। सादृश्यविशिष्टो हि विशेषों (गोलक्षणो धर्मी ) विशेषविशिष्टं वा सादृश्यमुपमानस्यैव प्रमेयम्