________________
५८
नहाय-दीपिका प्रकाशकत्वम्, स्मृतेश्चातीतविवर्तद्योतकत्वमिनि तावदस्तगतिः कथं नाम तयोरतोतवनमानसालि क्य-सदिश्यादिविपयागाहित्वम् लस्मादस्ति म्मत्यनुभवातिरियन नदनन्तरभाविसङ्कलनजानम् । तदेव प्रत्यभिज्ञानम् ।
११. अपरे' त्वेकन्यप्रन्यभिजावभभ्युपगम्यापि नस्य 'प्रत्योतिर्भाव कल्पयन्ति । ता -यदिन्द्रियान्वयव्यतिरेकानविधाथि नत्प्रत्यक्षमिनि लाबा सिद्धम्, इन्द्रियान्वयव्यतिरेकानविधायि चेदं प्रत्यभिज्ञानम्. नर मान्प्रत्यक्षमिति ; तन्न ; इन्द्रियाणा वर्तमानदशापरामर्शमात्रोपक्षीणन्येन वनमानानीतदनाव्यापकक्यावगाहित्याघटनात् । न ह्यविषयप्रवृनिरिन्द्रियाणां युक्तिमती', चक्षुपा रमादेरपि प्रतीतिप्रसङ्गान । '
१२. ' ननु सत्यमेतदिन्द्रियाणां वनमानदशावगा हित्वमे. वति तथापि नानि शहकारि समबधानमामाशा द्वयव्यापि
१ वैशेषिकायमः । २ यलम् --'गारू] भव-नामस्य मानावं प्रयामः म वर्गमन्दिरजस्व एवं भक्]XX पश्चाज्जयमानपीन्द्रियार्थन्निकर्षणभवतया प्रत्यक्ष भवत्येव Xxविवादास्यमिता विकल्याः (प्रत्यभिज्ञानरूपाः) प्रत्याः अव्यभिचारित्र सतीन्द्रियार्थन्निक जवा-न्याय वा तात्पर्षटो पृ० १८३, 'एवं पुर्वज्ञानावशभितम्य स्तरभाविपणमतीलमर्यावर इति मानगा प्रायभिज्ञा . . न्याय मं० ० ४६१. नरन्द्रियार्थसम्बन्धात्प्रापूर्ध्व नाग यत्रमतेः । विज्ञान जाकी सर्व प्रत्यक्षमिनि गम्यताम् ।।' मो. इसो गू० ४ टलां० २३३ । : ज एव चशेषिकाय पुनराशङ्कत नन्विति । ४ समवधान सन्निपात बत्र मल नि याव 1 । ५ दशाहय पर्योत्तरावस्थे व्याप्य यतमान ।