________________
३. परोक्ष-प्रकाश:
प्रत्यभिज्ञानम् । एवमन्येऽपि प्रत्यभिज्ञानभेदा यथाप्रतोति स्वयमप्रेक्ष्याः । अत्र' सर्वत्राऽप्यनुभवस्मृतिसापेक्षत्वानद्धे तुकत्वम् ।
१०. "केचिदाहुः—अनभवस्मृतिव्यतिरिक्तं प्रत्यभिज्ञान नास्तीति ; नदसत; अनुभवस्य वर्तमानकालत्ति विवर्तमाव
१ तदित्यम्इदमल्पं महद् दूरमासन्न प्रांशु नेति वा । व्य पेक्षातः समक्षेऽर्थे विकल्पः साधनान्तरम् ।।
..-नपी० का १ । 'इदमस्माद् दुरम्' 'वृक्षोऽयमियद-परीक्षा :, 2-१० । प्रत्यत्र- .
पयोउम्बुभेदी हसः स्यात् षट्पादंभ्रं मरः स्मृतः । सप्तपरंतु तत्वज्ञविज्ञेयो विषारच्छदः ।। पञ्चवर्ण भवेद्रले मेरफास्यं पृथुस्तनी। युवतिश्चक,गोऽपि गण्डकः परिकीतितः ।।
शरभोऽप्यष्टभिः पादः सिंहश्चा रुसतावितः । इत्येवमादिशब्दश्रवणानाविधानव मगलादावन नया नया .. यति यदा तदा नत्राङ्कलनमपि प्रत्यभिज्ञानमुपनाम कमाया रणन्याविशेषात् ।' प्रमेयर० ६.१०। - निननीयाः । : प्रन्यमान वंश । ४ बौदाः । तेषामगमाशयः - 'नम पर्वापरावस्याविषय पृगमानना कम् ? विषयभेदान, परोक्ष्यापरीश्यलक्षविरामंग गर्गाच । नथा । नदिति परोक्षमिदगिज़ साक्षात्कार: . . न्यायवा० तात्पर्यटोce . नम्माद् द्वे पल जाने-स इति स्मरणम्. अयम् इत्यनुभव.'-न्यायम १८४६ । अत्र बौद्धानां पूर्वपश्शनालखः । 'मनु तदिति म्ममिदग्मिनि प्रत्यक्षमिति शानद्वयमेव, न ताभ्यां विभिन्न प्रत्यभिज्ञानावरं वयं प्रतिपद्ममानं प्रमाणान्तरमुपलभामः -प्रमेयर० २.. । ५ विग्नः पर्गर ।