________________
न्याय दोषिका
| प्रत्यभिज्ञानस्य निरुपण ।
९. अनुभवस्मृतिहेतुकं सङ्कलनात्मक ज्ञान प्रत्यभिज्ञानम् । उदन्तोलले विज्ञानमनुभव.. तत्सोल्लेविज्ञान स्मरणम् । नदुभयसमुत्थं पुत्र सादृश्य-वैलक्षण्यादिविषयं यत्मलनरूप ज्ञानं जायते तत्प्रत्यभिज्ञानभिति ज्ञातव्यम् । यथा स एवायं जिद: गोसदृश गवयः', दोविलक्षण मन्दि
५.३
4
३. अत्र हि पुर्वमन्नदाहरणे जिनदनभ्य पूर्वोतरदशाव्यापक प्रत्यभिज्ञानस्य विषयः । न मे करन प्रत्य भिज्ञानम् । द्वितीये तु पुर्वानुभूतगोनियोगिक गवयनिय सादृश्यम् । तदिदं मादयप्रत्यभिज्ञानम् (तीये तु पुनः प्राग भूलगोप्रतियोगिक महिषनिष्ठं सादृश्यम् । यदिदं वैमादृश्य
っ
अनुमानप्रामाण्यान्यथानुपनर्मित - प्रमेयर : प्रमाणमी. १८७। १ नं विप्रित्यर्शनमा – रोमो दन्तुरः घामो वामनः पृथुलोचनः । यस्तत्र त्रिपिप्राणस्तं चंत्रमवधारयेः ॥
२ दमेकत्वप्रत्यभिज्ञानस्योदाहरणमभिजानम्यांशह शणम् । ४ इदं वेलदरम्ययत्यभिम
२ च्यापमा वत्तमानम् । ७ उदाहरण गात्वावच्छिन्न प्रतियोगिताम् ९ गवयो वन्यपशुविशेष तस्मिन् वर्तमान म, गवयत्वायच्छि नानुयोगिताकमित्यर्थः । वेदं बोध्यम् - यन्निरूपणात्रीनं निरूपणं यस्य तत्तत्प्रतियांगि अथवा यस्य सादृस्यादिकं प्रदश्यते स प्रतियोगी, यस्मिञ्च प्रदश्यंते सोऽनुयोगी इति भावः । १० प्रत्यभिज्ञानस्य विषय इति शेषः । ११ प्रापि प्रत्यभिज्ञानस्य विषय इति सम्बन्धनीयम ।
די