________________
३. परोक्ष-प्रकासः
६६. 'यदि चानुभूते प्रवृत्तमित्येतावता स्मरणमप्रमाणं स्यात् तहि अनुमितेऽग्नो पश्चात्प्रवृत्तं प्रत्यक्षमप्यप्रमाणं स्यात् ।
७. 'अविसंवादित्वाच्च प्रमाणं स्मतिः प्रत्यक्षादिवत् । न हि स्मृत्वा निक्षेपादिषु प्रवर्तमानस्य विषयविसंवादोस्ति । 'यत्र त्वस्ति विसंवादस्तत्र स्मरणस्याभासत्वं प्रत्यक्षाभासवत् । तदेवं “स्मरणाख्यं पृथक प्रमाणमस्तीति सिद्धम् ।
१ अथ मितेरप्रामाण्यवादिनो नयायिकादयः कथयन्ति–'प्रतीतः पूर्वानुभूत इत्यतीतविश्या स्मृतिः, अत एव राा न प्रमाणमयंगारच्छेदे पूर्वानुभवपारतन्त्र्यात्' इति कन्दलीकारः, 'न प्रमाणं स्मृतिः पूर्वप्रतिपत्ति व्यपेक्षणात् । स्मृतिहि तदित्युपजायमाना प्राची प्रतीतिमनुरुद्धय माना न स्वातन्त्र्येणार्थ परिच्छिनत्तीति न प्रमाणम्'.... प्रकरणपन्जि. पृ० ४२ । २ 'अनुभूतार्थविषयत्वमारोणास्याः प्रामाण्यानम्युपगमेऽनुमाननाधिगतेऽग्नी यत्प्रत्यक्षं तदप्यप्रमाणं स्यात् ।'–प्रमेयक० ३-४, स्यावावर० ३-४, 'अनुभूतेनार्थेन सालम्बनत्वोपपत्तः । अन्यथा प्रत्यक्षरयाप्यनुभूतार्थविषयत्वादप्रामाण्यामनिवार्य स्यात् । स्वविषयावभासन स्मरणेऽप्यविशिष्टमिति ।' प्रमेयर० २-२, प्रमाणमो० १-२-३ । ३ 'न च तस्या विसंवादादप्रामाग्यम्, दत्तमहादिविलोपापत्तः ।' प्रमेयर० २-२, 'सा च प्रमाणम्, प्रविसंवादकत्वान, प्रत्यक्षवत् ।'—प्रमाणप० पृ. ६६, प्रमाणमी० १.२-३, न चासावप्रमाणम्, संवादकलात्, यत्संवादकं तत्प्रमाणं यथा प्रत्यक्षादि, संवादिका च स्मृतिः, तस्मात्प्रमाणम् -प्रमेयक० ३-४ । ४ भूगर्भादि. स्थापितेष्वर्थेषु । ५ जनस्य । ६ विषयाप्राप्तिः । ७ पत्र तु बिसंवाद: सा स्मृत्याभासा प्रत्यक्षाभासवत् ।'-प्रमाणप० पृ. ६६, स्याद्वादर० ३.४ ।
कि ज्य, स्मृतेरप्रामाण्येऽनुमानवार्ताऽपि दुर्लभा, तया व्याप्तेरविषयी. करणे तदुत्थानायोगादिति । तत इदं वक्तव्यम् स्मृत्तिः प्रमाणम्,