________________
न्याय-दीपिका
तथा परोक्षमपीति न सामान्यमाविषयत्व परोक्षलक्षणम्, अपित्ववैशमेव1 । सामान्य-विशेफ्योरेकत रविपयत्वे तु प्रमाणस्वस्यैवाउनुपपत्ति:2, सर्वप्रमाणानां सामान्य-विशेषात्मकवस्तुविषयत्वाभ्यनुज्ञानात्'। तदुक्तम् -"सामान्यविशेषात्मा तदा विषयः"--[परीक्षा० ४-१] इति । तस्मात्सुष्टक्त प्रविशदावभासनं परोक्षम्' इति ।
कुर्वत् दृष्टम् ।
१ इति शब्दोऽत्र हत्वयं वर्तते, तथा च इति हतारित्यस्मात् कारणादित्यर्थः । २ असम्भवः । ३ अभ्युपगमात् । ४ प्रदं बोध्यम् - 'परोक्षमविशदनानात्मकं परोक्षत्वान, यन्नाविशदज्ञानात्मक तन्न परोक्षम्, यथाऽतीन्द्रियप्रत्यक्षम्, परोक्षं च विवादाध्यासित मानम्, तस्माद. विशदज्ञानात्मकम्'-प्रमाण ० ६६ । 'बुताऽस्य परीक्षत्वम् ? परायत्तत्वात् पराणीन्द्रियाणि मनन प्रकाशोपदेशादि च बाह्य निमित्त प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्यात्मन उत्पद्यमान मतिश्रुतं परोक्ष. मित्याख्यायते'-- सर्वार्थ १-११, न , परोक्षण धमय न प्रमीयत परोक्षत्वादिति वाच्यम्, तत्यापि प्रत्यक्षस्यव सामान्यविशपात्मजावाविषयत्वाभ्युपगमात् । नाम्यस्याज्ञानम्प-नाप्रमाणता वा. 'तन्त्रमाण (तत्त्वार्थमू. १-१०) इति व बनेन पक्षपक्षमायाप प्रमागवा पगमान् । तदुक्तम् -
'ज्ञानानुवर्तनात्तत्र नाज्ञानरम परोक्षता । प्रमाणस्वानुवत्तेर्न परोक्षस्याप्रमाणता ।'
- न्वायनी १.१२. 1
-- - - - । द प्रती एव दर्शन को नारिन । 2 व ती 'तः इति पाठः ।