________________
न्याय-दीपिका
६२७. इति कारिकाद्वयेन एतयोरेव 'परात्माभिमततत्त्वबाधाबाधयोः समर्थन प्रस्तुत्य "भावकान्ते' [का०६] इत्युप. ऋम्य "स्यात्कारः सत्यलाञ्छन:'' [का० ११२] इत्यन्त प्राप्त. मीमांसासन्दर्भ इति कृतं' विस्तरेण ।
२८. तदेवमतीन्द्रियं केवलज्ञानमहंत 1एवेति सिद्धम् । 'तद्वचनप्रमाण्याच्चावधिमन:पर्यययोरतीन्द्रिययोः सिद्धिरित्यती- । न्द्रियप्रत्यानिनवद्यम् । ततः स्थित साम्यवहारक पारमार्थिक चेति द्विविधं प्रत्यक्षमिति ।
इति श्रीपरमाहंताचार्य-धर्म भूषण-यति-विरचितायां न्यायोपिकायां प्रत्यक्षप्रकाशो द्वितीयः ।।२।।
१ पराभिमते कपिलायभिमते सत्त्वे सर्वथकान्तरूपे बाघा, प्रात्माभिमते जनाभिमते तत्त्रेऽनेकान्तरूपेवाघा बायाभावस्तयोः । २ प्रस्तावभूनं कृत्वा ।
'भावकान्ते पदार्थानामभावानामपलवात् । सर्वात्मकमनायन्तमस्वरूपमतावकम् ॥६॥ 'सामान्यषाग् विशेषे चेन्न शब्दार्थी मृषा हि सा ।
अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छनः ।।११२।। इति सम्पूर्ण कारिके । ५ अलम् । ६ वक्तुः प्रामाण्यात् वचनप्रामाण्यम्' इति न्यायादर्हत: प्रामाण्यसिद्धेः तदुपदिाप्टावतीन्द्रियावक्मिनःपर्यमावपि सिजाविति प्रतिपत्तव्यम् ।
__] द प प्रत्योः 'एव' पाठो नास्ति।